Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Family, against quarrel at home, in the family

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yatraitat kulaṃ kalahi bhavati tan nirṛtigṛhītam ity ācakṣate // (1.1) Par.?
tatra juhuyāt // (2.1) Par.?
ārād arātim iti dve // (3.1) Par.?
ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi / (4.1) Par.?
ayāsā manasā kṛto 'yās san havyam ūhiṣe / (4.2) Par.?
ā no dhehi bheṣajam / (4.3) Par.?
svāhety agnau hutvā // (4.4) Par.?
tatraivaitān homāñ juhuyāt // (5.1) Par.?
ārād agniṃ kravyādaṃ nirūhañ jīvātave te paridhiṃ dadhāmi / (6.1) Par.?
indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ / (6.2) Par.?
indrāgnibhyāṃ svāheti hutvā // (6.3) Par.?
apeta etu nirṛtir ity anena sūktena juhuyāt // (7.1) Par.?
apeta etu nirṛtir nehāsyā api kiṃcana / (8.1) Par.?
apāsyāḥ satvanaḥ pāśān mṛtyūn ekaśataṃ nude / (8.2) Par.?
ye te pāśā ekaśataṃ mṛtyo martyāya hantave / (8.3) Par.?
tāṃs te yajñasya māyayā sarvān apayajāmasi / (8.4) Par.?
nir ito yantu nairṛtyā mṛtyava ekaśatam / (8.5) Par.?
paraḥ sedhāmaiṣāṃ yat tamaḥ prāṇaṃ jyotiś ca dadhmahe / (8.6) Par.?
ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ / (8.7) Par.?
tebhyo asmān varuṇaḥ soma indro viśve muñcantu marutaḥ svarkāḥ / (8.8) Par.?
brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum / (8.9) Par.?
brahmopadraṣṭā sukṛtasya sākṣād brahmāsmad apahantu śamalaṃ tamaś ca // (8.10) Par.?
varam anaḍvāham iti samānam // (9.1) Par.?
Duration=0.054044961929321 secs.