Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15629
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim / (1.1) Par.?
pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma / (1.2) Par.?
iti / (1.3) Par.?
iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ yajño bhuvanasya nābhiḥ / (1.4) Par.?
ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma / (1.5) Par.?
iti pratyāha // (1.6) Par.?
kā svid āsīt pūrvacittir iti pṛcchati / (2.1) Par.?
dyaur āsīt pūrvacittir iti pratyāha // (2.2) Par.?
anyataraḥ pṛcchaty anyataraḥ pratyāha // (3.1) Par.?
samānam opapāyanāt // (4.1) Par.?
yady aśvo na pibet taṃ brūyāt / (5.1) Par.?
agniḥ paśur āsīt / (5.2) Par.?
tam ālabhanta / (5.3) Par.?
tenāyajanta / (5.4) Par.?
sa imaṃ lokam ajayad yasminn agniḥ / (5.5) Par.?
sa te loko bhaviṣyati yadi pāsyasi / (5.6) Par.?
tasmāt tvāntareṣyāmi yadi na pāsyasi / (5.7) Par.?
vāyuḥ paśur āsīt / (5.8) Par.?
tam ālabhanta tenāyajanta / (5.9) Par.?
so 'ntarikṣaṃ lokam ajayad yasmin vāyuḥ / (5.10) Par.?
sa te loko bhaviṣyati yadi pāsyasi / (5.11) Par.?
tasmāt tvāntareṣyāmi yadi na pāsyasi / (5.12) Par.?
ādityaḥ paśur āsīt / (5.13) Par.?
tam ālabhanta / (5.14) Par.?
tenāyajanta / (5.15) Par.?
so 'muṃ lokam ajayad yasminn ādityaḥ / (5.16) Par.?
sa te loko bhaviṣyati yadi pāsyasi / (5.17) Par.?
tasmāt tvāntareṣyāmi yadi na pāsyasi / (5.18) Par.?
iti // (5.19) Par.?
paryagnikṛtānutsṛjanty āraṇyān grāmyāṃś ca puruṣāṃś ca // (6.1) Par.?
śāmitrāyāśvasya nīyamānasya pauṣṇam ajam agrato nayanti // (7.1) Par.?
adhastād darbham āsyati // (8.1) Par.?
vāso hiraṇyarukme tārpyeṇāśvaṃ saṃjñapayanti śyāmūlena vā // (9.1) Par.?
spandyayetarān // (10.1) Par.?
prāṇāya svāheti saṃjñapyamāneṣu juhoti // (11.1) Par.?
ambyambika iti mahiṣīṃ patnya udānayanti // (12.1) Par.?
savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati // (13.1) Par.?
āham ajānīti mahiṣy anupariviṣyati // (14.1) Par.?
tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate // (15.1) Par.?
ūrdhvām enām uñśrāpayeti mahiṣīṃ patnya udānayanti // (16.1) Par.?
gāyatrī triṣṭubiti paryāyaiḥ śūcībhir asipathān kalpayati dvābhyāṃ dvābhyām ekaikā hariṇībhir mahiṣī rajatābhir vāvātā lohamayībhiḥ parivṛkty asaṃlabhanāyāśālmīpiṣṭair avalipya // (17.1) Par.?
vapābhiḥ pracaranti saha prājāpatyānāṃ sahetareṣām // (18.1) Par.?
nāśvasya vapā bhavati // (19.1) Par.?
candraṃ nāma medaḥ // (20.1) Par.?
tad asya vapāsthāne // (21.1) Par.?
prajāpataye hayasya chāgasya gomṛgasya candravapānāṃ medasa iti prājāpatyānāṃ saṃpraiṣaḥ / (22.1) Par.?
viśvebhyo devebhyaś chāgānām uṣṭrāṇāṃ meṣāṇāṃ vapānāṃ medasa itītareṣām // (22.2) Par.?
abhito vapā mahimānau juhoti // (23.1) Par.?
hutvā parivapyau parivāpyamānābhyāṃ sūkaravikartam aśvaṃ nikṛntati // (24.1) Par.?
tasya pavamāno lohitaṃ śrapayati // (25.1) Par.?
dakṣiṇākāle kāmamātrā dakṣiṇā dadāti // (26.1) Par.?
yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre // (27.1) Par.?
Duration=0.13317394256592 secs.