Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aṣṭakā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16024
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭakāyām aṣṭakāhomāñ juhuyāt // (1) Par.?
tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣīraudanas tilaudano yathopapādipaśuḥ // (2) Par.?
sarveṣāṃ haviṣāṃ samuddhṛtya // (3) Par.?
darvyā juhuyāt prathamā ha vy uvāsa seti pañcabhiḥ // (4) Par.?
āyam agan saṃvatsara iti catasṛbhir vijñāyate // (5) Par.?
ṛtubhyas tveti vigrāham aṣṭau // (6) Par.?
indraputra ity aṣṭādaśīm // (7) Par.?
ahorātrābhyām ity ūnaviṃśīm // (8) Par.?
paśāv upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya // (9) Par.?
iḍāyās padam iti dvābhyāṃ viṃśīm // (10) Par.?
anupadyamāna ājyaṃ juhuyāt // (11) Par.?
haviṣāṃ darviṃ pūrayitvā pūrṇā darva iti sadarvīm ekaviṃśīm // (12) Par.?
ekaviṃśatisaṃstho yajño vijñāyate // (13) Par.?
sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti // (14) Par.?
na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke // (15) Par.?
aṣṭakāyāṃ kriyetetīṣuphālimāṭharau // (16) Par.?
Duration=0.026767015457153 secs.