Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 593
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra ekam iti saṃkhyā // (1) Par.?
vāsa ity ācchādane bhavati // (2) Par.?
tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā // (3) Par.?
yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam // (4) Par.?
asyaiva ca sūtrasya sāmarthyāt sarvadravyaparityāge kṛte ekavāsomātraparigrahaḥ saṃskartavyaḥ śiṣyaḥ / (5.1) Par.?
āha lajjāvinivṛttir asya kadā bhavatīti / (5.2) Par.?
ucyate jñānākaluṣābhyām / (5.3) Par.?
atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ // (5.4) Par.?
āha kiṃ vinivṛttāyām api lajjāyāṃ niyatam evaikaṃ vāso grāhyam āhosvid aniyatam iti / (6.1) Par.?
ucyate aniyatam yasmād āha // (6.2) Par.?
Duration=0.11173510551453 secs.