UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 822
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra gūḍhā guptā pracchannā aprakāśetyarthaḥ // (1)
Par.?
pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ // (2)
Par.?
kimarthamiti cet // (4)
Par.?
taducyate jātijñānatapaḥstavasūcanārtham // (5)
Par.?
yathā śaradaṃ kuraraḥ sūcayati // (6)
Par.?
śaradaṃ kuraraḥ prāha vasantaṃ prāha kokilaḥ / (7.2)
Par.?
prāha varṣā mayūraśca vāk pavitrāha brāhmaṇam // (7.3)
Par.?
vāgeva hi manuṣyasya śrutamākhyāti bhāṣitā / (8.2)
Par.?
dīpayantī yathā sarvaṃ prabhā bhānumivāmalā // (8.3)
Par.?
ato jātijñānatapaḥstavā bhavanti // (9)
Par.?
stavite cāvasānādimattvayoḥ puṇyapāpakṣayavṛddhyorabhāvaḥ // (10)
Par.?
ata etaduktaṃ gūḍhapavitravāṇiriti // (11) Par.?
āha kiṃ vrataṃ vāṇī ca dvayamevātra gopyam āhosvid anyadapyasti neti // (12)
Par.?
ucyate asti // (13)
Par.?
Duration=0.030831813812256 secs.