Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra akāro vāsaḥpratiṣedhe vartate / (1.1) Par.?
avāsasā nagnena yathā jātena niṣparigraheṇa bhavitavyam / (1.2) Par.?
āha avāsastve kiṃ te prayojanam / (1.3) Par.?
tad vācyam ekavāsastvavat / (1.4) Par.?
tad ucyate niṣparigrahārtham amaṅgalakhyāpanārthaṃ ceti prayojanadvayaṃ draṣṭavyam / (1.5) Par.?
vāśabdaḥ śaktyaśaktyor vicāraṇe / (1.6) Par.?
yady aśaktas tadā anagnenaikavāsasā bhāvyam / (1.7) Par.?
yadi śaktas tadā avāsasā nagnena yathājātena niṣparigraheṇa bhavitavyam ity arthaḥ / (1.8) Par.?
na tu vā vikalpe / (1.9) Par.?
vikalpārthāsaṃbhavād ity arthaḥ // (1.10) Par.?
āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā / (2.1) Par.?
ucyate dṛṣṭaḥ / (2.2) Par.?
yasmāt // (2.3) Par.?
Duration=0.039499998092651 secs.