Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 622
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ // (1) Par.?
caśabdaḥ samuccaye // (2) Par.?
na kevalam asya te vaśyāḥ āveśyāś ca kiṃtu vadhyāś ceti // (3) Par.?
asya iti siddhāpadeśe // (4) Par.?
vadhyā iti // (5) Par.?
vadha prāṇaviprayoge yātanāyāṃ ca // (6) Par.?
prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ // (7) Par.?
bhavanti iti bhūtārthavādo niḥsaṃśaye // (8) Par.?
yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ // (9) Par.?
āha kim ayaṃ siddhas teṣāṃ kadācid vadhyo bhavati neti // (10) Par.?
ucyate na // (11) Par.?
yasmād āha // (12) Par.?
Duration=0.021422863006592 secs.