Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 634
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āha sattvam ādyatvam ajātatvaṃ ca pūrvoktam // (1) Par.?
sadyo'jātāya iti caturthī // (2) Par.?
vaiśabdaḥ sambhāvane // (3) Par.?
sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ // (4) Par.?
nama ity ātmapradāne pūjāyāṃ ca // (5) Par.?
namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ // (6) Par.?
āha kiṃ prayojanam ātmānaṃ maheśvarāya prayacchati // (7) Par.?
kim asya duḥkhaṃ vā // (8) Par.?
kiṃ vā maheśvarān mṛgayate // (9) Par.?
kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti // (10) Par.?
ucyate svayam // (11) Par.?
yasmād āha // (12) Par.?
Duration=0.076225996017456 secs.