Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3635
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śūkadoṣacikitsitaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
saṃlikhya sarṣapīṃ samyak kaṣāyair avacūrṇayet / (3.1) Par.?
kaṣāyeṣveva tailaṃ ca kurvīta vraṇaropaṇam // (3.2) Par.?
aṣṭhīlikāṃ jalaukobhir grāhayecca punaḥ punaḥ / (4.1) Par.?
tathā cānupaśāmyantīṃ kaphagranthivaduddharet // (4.2) Par.?
svedayedgrathitaṃ śaśvannāḍīsvedena buddhimān / (5.1) Par.?
sukhoṣṇair upanāhaiśca susnigdhair upanāhayet // (5.2) Par.?
kumbhīkāṃ pākamāpannāṃ bhindyācchuddhāṃ tu ropayet / (6.1) Par.?
tailena triphalālodhratindukāmrātakena tu // (6.2) Par.?
grāhayitvā jalaukobhir alajīṃ secayettataḥ / (7.1) Par.?
kaṣāyaisteṣu siddhaṃ ca tailaṃ ropaṇamiṣyate // (7.2) Par.?
balātailena koṣṇena mṛditaṃ pariṣecayet / (8.1) Par.?
madhuraiḥ sarpiṣā snigdhaiḥ sukhoṣṇair upanāhayet // (8.2) Par.?
saṃmūḍhapiḍakāṃ kṣipraṃ jalaukobhir upācaret / (9.1) Par.?
bhittvā paryāgatāṃ cāpi lepayet kṣaudrasarpiṣā // (9.2) Par.?
avamanthe gate pākaṃ bhinne tailaṃ vidhīyate / (10.1) Par.?
dhavāśvakarṇapattaṅgasallakītindukīkṛtam // (10.2) Par.?
kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet / (11.1) Par.?
jalaukobhir hareccāsṛk sarpiṣā cāvasecayet // (11.2) Par.?
sparśahānyāṃ haredraktaṃ pradihyānmadhurairapi / (12.1) Par.?
kṣīrekṣurasasarpirbhiḥ secayecca suśītalaiḥ // (12.2) Par.?
piḍakāmuttamākhyāṃ ca baḍiśenoddharedbhiṣak / (13.1) Par.?
uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇayet // (13.2) Par.?
rasakriyā vidhātavyā likhite śataponake / (14.1) Par.?
pṛthakparṇyādisiddhaṃ ca deyaṃ tailamanantaram // (14.2) Par.?
kriyāṃ kuryādbhiṣak prājñastvakpākasya visarpavat / (15.1) Par.?
raktavidradhivaccāpi kriyā śoṇitaje 'rbude // (15.2) Par.?
kaṣāyakalkasarpīṃṣi tailaṃ cūrṇaṃ rasakriyām / (16.1) Par.?
śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣyāvacārayet // (16.2) Par.?
hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ cāpi virecanam / (17.1) Par.?
hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam // (17.2) Par.?
arbudaṃ māṃsapākaṃ ca vidradhiṃ tilakālakam / (18.1) Par.?
pratyākhyāya prakurvīta bhiṣak samyak pratikriyām // (18.2) Par.?
Duration=0.051586866378784 secs.