Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 685
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra bhūyaḥ punaḥsaṃdhāne draṣṭavyaḥ iṣṭāpūrtavat // (1) Par.?
katham // (2) Par.?
harṣeṣv abhisaktasya muhūrtamardhamuhūrtaṃ vā sādhanebhyo vyucchedaṃ dṛṣṭvā saṃdhāne bhūyaḥśabdo'bhihitaḥ // (3) Par.?
tasmādatra tapastadeva // (4) Par.?
niruktamasya pūrvoktam // (5) Par.?
cared ityarjanam adhikurute // (6) Par.?
dharmānekasaṃśayānyatvāc ca apunarukto'yaṃ caraśabdo draṣṭavyaḥ // (7) Par.?
āha yadyevaṃ tasmāducyatāṃ harṣāṇāṃ ko doṣo'bhivyajyate // (8) Par.?
māhātmyasya vā ko guṇaḥ yasmāt tad grāhyamiti // (9) Par.?
taducyate kurute māhātmyam // (10) Par.?
yasmādāha // (11) Par.?
Duration=0.017875194549561 secs.