Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 830
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasmādasya śrotrendriyavat pidhāyeti samyag jñānaprayoge sarvajñena bhagavatā vidyānugṛhītayā buddhyā pidhānamuktaṃ tasmādatra karaṇākhyā buddhyeti na jñānākhyā // (1) Par.?
kathaṃ gamyate // (2.1) Par.?
buddhyeti tṛtīyāprayogāt // (3) Par.?
bhasmanā snānavat // (4) Par.?
na jñānākhyā // (5) Par.?
yasya vijñānākhyā buddhirna jñānākhyā kathaṃ gamyate // (6) Par.?
tasya prāg jñānotpatter acetanapuruṣastasya hy ajñānād asaṃbodhyaḥ syāt // (7) Par.?
tasmādatra trikaṃ cintyate pidhātā pidhānaṃ pidheyamiti tatra pidhātā sādhakaḥ // (8) Par.?
pidhānamasya vidyānugṛhītā buddhiḥ // (9) Par.?
pidheyaṃ vrataṃ vāṇī dvārāṇi ceti // (10) Par.?
kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni // (11) Par.?
tadā pihitāni bhavantītyarthaḥ // (12) Par.?
atredaṃ vidyājñānaprakaraṇaṃ parisamāptamiti // (13) Par.?
āha kimavyaktapreta ityavasthānadvayamevātra kartavyam // (14) Par.?
vāgādīni vā gopāyitvā sādhakena kiṃ kartavyam // (15) Par.?
ucyate // (16) Par.?
Duration=0.11315393447876 secs.