Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2060
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ prabhāṣaṇīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati // (3.1) Par.?
bhavati cātra / (4.1) Par.?
yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya / (4.2) Par.?
evaṃ hi śāstrāṇi bahūny adhītya cārtheṣu mūḍhāḥ kharavad vahanti // (4.3) Par.?
immer wieder wiederholen
tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca // (5.1) Par.?
anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum // (6.1) Par.?
bhavanti cātra / (7.1) Par.?
mehrere mediz. Śāstras kennen
ekaṃ śāstram adhīyāno na vidyāc chāstraniścayam / (7.2) Par.?
tasmād bahuśrutaḥ śāstraṃ vijānīyāccikitsakaḥ // (7.3) Par.?
Guru muss Inhalt vermitteln
śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt / (8.1) Par.?
yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ // (8.2) Par.?
aupadhenavamaurabhraṃ sauśrutaṃ pauṣkalāvatam / (9.1) Par.?
śeṣāṇāṃ śalyatantrāṇāṃ mūlāny etāni nirdiśet // (9.2) Par.?
Duration=0.03230094909668 secs.