Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3704
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhedyarogapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
svedayitvā bisagranthiṃ chidrāṇyasya nirāśayam / (3.1) Par.?
pakvaṃ bhittvā tu śastreṇa saindhavenāvacūrṇayet // (3.2) Par.?
kāsīsamāgadhīpuṣpanepālyelāyutena tu / (4.1) Par.?
tataḥ kṣaudraghṛtaṃ dattvā samyagbandhamathācaret // (4.2) Par.?
rocanākṣāratutthāni pippalyaḥ kṣaudram eva ca / (5.1) Par.?
pratisāraṇamekaikaṃ bhinne lagaṇa iṣyate // (5.2) Par.?
mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ / (6.1) Par.?
svinnāṃ bhinnāṃ viniṣpīḍya bhiṣagañjananāmikām // (6.2) Par.?
śilailānatasindhūtthaiḥ sakṣaudraiḥ pratisārayet / (7.1) Par.?
rasāñjanamadhubhyāṃ tu bhittvā vā śastrakarmavit // (7.2) Par.?
pratisāryāñjanair yuñjyāduṣṇair dīpaśikhodbhavaiḥ / (8.1) Par.?
samyaksvinne kṛmigranthau bhinne syāt pratisāraṇam // (8.2) Par.?
triphalātutthakāsīsasaindhavaiśca rasakriyā / (9.1) Par.?
bhittvopanāhaṃ kaphajaṃ pippalīmadhusaindhavaiḥ // (9.2) Par.?
lekhayenmaṇḍalāgreṇa samantāt pracchayed api / (10.1) Par.?
saṃsnehya pattrabhaṅgaiśca svedayitvā yathāsukham // (10.2) Par.?
sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam / (11.1) Par.?
saṃpakve prayato bhūtvā kurvīta vraṇaropaṇam // (11.2) Par.?
Duration=0.031126976013184 secs.