Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1211
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śarīrāśarīracarasyeti vātasvarūpakathanaṃ tena śarīreṣu carata iti bahiḥ śarīrebhyo veti ca punaruktaṃ na bhavati // (1) Par.?
atrāvayavāniti vadan kārtsnyābhidhānamaśakyaṃ bahuprapañcatvāditi darśayati // (2) Par.?
sādhayitvā pratipādya // (3) Par.?
vātakarmasu pratyakṣāṇi vacanādīni manaḥpreraṇādyanumeyaṃ garbhākṛtikaraṇādyāgamagamyam // (4) Par.?
tantraṃ śarīraṃ yad uktaṃ tantrayantreṣu bhinneṣu tamo'ntyaṃ pravivikṣatām iti tadeva yantraṃ yadi vā tantrasya yantraṃ saṃdhayaḥ // (5) Par.?
prāṇādyātmā prāṇādisvarūpaḥ // (6) Par.?
ceṣṭāviśeṣaṇam uccāvacānāṃ vividhānām ityarthaḥ kiṃvā śubhāśubhānāmityarthaḥ // (7) Par.?
niyantā anīpsite viṣaye pravartamānasya manasaḥ praṇetā ca manasa evepsite 'rthe // (8) Par.?
udyojakaḥ prerakaḥ kiṃvā udyogakāraka iti pāṭhaḥ so 'pyabhinnārthaḥ // (9) Par.?
abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam // (10) Par.?
vyūhakaraḥ saṃghātakaro racanākara iti yāvat // (11) Par.?
prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti // (12) Par.?
tathā punaruktaṃ khādīnyabhidhāya viṣṭaṃ hy aparaṃ pareṇa iti // (13) Par.?
śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam // (14) Par.?
utsāhaḥ kāryeṣūdyogo manasaḥ // (15) Par.?
yoniḥ abhivyaktikāraṇam // (16) Par.?
doṣasaṃśoṣaṇaḥ śarīrakledasaṃśoṣaṇaḥ // (17) Par.?
bhettā kartā etacca śarīrotpattikāle // (18) Par.?
bhūtaśabdaḥ svarūpavacanaḥ // (19) Par.?
upaghātāyeti chedaḥ // (20) Par.?
garbhāniti vikṛtim āpādayatyatikālaṃ dhārayatītyanena ca sambadhyate // (21) Par.?
ādityādīnāṃ saṃtānenāvicchedena gatividhānaṃ saṃtānagatividhānam // (22) Par.?
srotasāmiti nadīnām // (23) Par.?
pravibhāgo vibhaktalakṣaṇam // (24) Par.?
dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat // (25) Par.?
bījasya śālyādeḥ abhisaṃskāro 'ṅkurajananaśaktiḥ // (26) Par.?
avikledaḥ pākakālād arvāg aviklinnatvam upaśoṣaṇaṃ ca pākena yavādīnāmārdrāṇāmeva avikledopaśoṣaṇe śasyānāmeva // (27) Par.?
avaikārikavikāreṇa sarvasminneva jagati prakṛtirūpe kāraṇatvaṃ brūte // (28) Par.?
śikharī parvataḥ // (29) Par.?
anokaho vṛkṣaḥ // (30) Par.?
ūrdhvaṃ vartanam udvartanam // (31) Par.?
pratisaraṇaṃ pratīpagamanam // (32) Par.?
visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ // (33) Par.?
asaṃghātaḥ anutpādo 'nupacayo vā // (34) Par.?
upasargaḥ marakādiprādurbhāvaḥ // (35) Par.?
meghasūryetyādau visargaḥ sṛṣṭiḥ // (36) Par.?
vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam // (37.1) Par.?
samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi // (38) Par.?
prabhavaḥ kāraṇam // (39) Par.?
avyayaḥ akṣayaḥ // (40) Par.?
bhūtānām ityuttareṇa sambadhyate // (41) Par.?
mṛtyuyamādibhedāścāgame jñeyāḥ // (42) Par.?
sarvatantrāṇāṃ sarvakarmaṇāṃ tantraśabdaḥ karmavacano'pyasti yaduktaṃ vastistantrāṇāṃ karmaṇāmityarthaḥ // (43) Par.?
Duration=0.093811988830566 secs.