Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2069
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṣobhād ityādyuktanidānasya yathāyogyatayā vātakartṛtvaṃ vātapittakartṛtvaṃ conneyam // (1) Par.?
pittānilāv ityādiḥ sarvatṛṣṇāsamprāptigranthaḥ // (2) Par.?
saumyān dhātūniti kapharasodakāni somaguṇātiriktāni // (3) Par.?
pradūṣayata iti śoṣaṇena dūṣayataḥ // (4) Par.?
klomna iti dvitīyābahuvacanāntam // (5) Par.?
dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati // (6) Par.?
yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ // (7) Par.?
svābhāvikatṛṣṇāyām api vātapitte ārambhake eva tat kiṃ sāpyatra na gṛhyate // (8) Par.?
maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā // (9) Par.?
svābhāvikatṛṣṇākaravātapittābhyāṃ vakṣyamāṇatṛṣṇārambhakavātapittayor viśeṣamāha pītaṃ pītam ityādi // (10) Par.?
prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ // (11) Par.?
upadravarūpatṛṣṇotpādam āha ghoretyādi // (12) Par.?
upasargabhūtā iti upadravarūpā // (13) Par.?
Duration=0.026064157485962 secs.