Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta āmapakvaiṣaṇīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate // (3.1) Par.?
sa ṣaḍvidho vātapittakaphaśoṇitasannipātāgantunimittaḥ / (4.1) Par.?
tasya doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ / (4.2) Par.?
tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca // (4.3) Par.?
sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati / (5.1) Par.?
tasyāmasya pacyamānasya pakvasya ca lakṣaṇamucyamānam upadhāraya / (5.2) Par.?
tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam / (5.3) Par.?
kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti / (5.4) Par.?
tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti // (5.5) Par.?
bhavanti cātra / (6.1) Par.?
āmaṃ vipacyamānaṃ ca samyak pakvaṃ ca yo bhiṣak / (6.2) Par.?
jānīyāt sa bhavedvaidyaḥ śeṣāstaskaravṛttayaḥ // (6.3) Par.?
vātādṛte nāsti rujā na pākaḥ pittādṛte nāsti kaphāc ca pūyaḥ / (7.1) Par.?
tasmāt samastāḥ paripākakāle pacanti śophāṃstraya eva doṣāḥ // (7.2) Par.?
kālāntareṇābhyuditaṃ tu pittaṃ kṛtvā vaśe vātakaphau prasahya / (8.1) Par.?
pacatyataḥ śoṇitam eva pāko mato 'pareṣāṃ viduṣāṃ dvitīyaḥ // (8.2) Par.?
tatra āmacchede māṃsasirāsnāyvasthisandhivyāpādanamatimātraṃ śoṇitātipravṛttirvedanāprādurbhāvo 'vadaraṇamanekopadravadarśanaṃ kṣatavidradhirvā bhavati / (9.1) Par.?
sa yadā bhayamohābhyāṃ pakvamapyapakvamiti manyamānaściramupekṣate vyādhiṃ vaidyastadā gambhīrānugato dvāramalabhamānaḥ pūyaḥ svamāśrayamavadāauā.dījhryotasaṅgaṃ mahāntamavakāśaṃ kṛtvā nāḍīṃ janayitvā kṛcchrasādhyo bhavatyasādhyo veti // (9.2) Par.?
bhavanti cātra / (10.1) Par.?
yaśchinattyāmamajñānādyaś ca pakvamupekṣate / (10.2) Par.?
śvapacāv iva mantavyau tāvaniścitakāriṇau // (10.3) Par.?
prāk śastrakarmaṇaśceṣṭaṃ bhojayedāturaṃ bhiṣak / (11.1) Par.?
madyapaṃ pāyayenmadyaṃ tīkṣṇaṃ yo vedanāsahaḥ // (11.2) Par.?
na mūrcchatyannasaṃyogānmattaḥ śastraṃ na budhyate / (12.1) Par.?
tasmād avaśyaṃ bhoktavyaṃ rogeṣūkteṣu karmaṇi // (12.2) Par.?
prāṇo hy ābhyantaro nṇāṃ bāhyaprāṇaguṇānvitaḥ / (13.1) Par.?
dhārayatyavirodhena śarīraṃ pāñcabhautikam // (13.2) Par.?
alpo mahān vā kriyayā vinā yaḥ samucchritaḥ pākam upaiti śophaḥ / (14.1) Par.?
viśālamūlo viṣamo vidagdhaḥ sa kṛcchritāṃ yātyavagāḍhadoṣaḥ // (14.2) Par.?
ālepavisrāvaṇaśodhanaistu samyak prayukair yadi nopaśāmyet / (15.1) Par.?
pacyet śīghraṃ samamalpamūlaḥ sa piṇḍitaścopari connataḥ syāt // (15.2) Par.?
kakṣaṃ samāsādya yatha iva vahnirvāteauā.yvījhritaḥ saṃdahati prasahya / (16.1) Par.?
tatha iva pūyo 'pyaviniḥ sṛto hi māṃsaṃ sirāḥ snāyu ca khādatīha // (16.2) Par.?
ādau vimlāpanaṃ kuryāddvitīyamavasecanam / (17.1) Par.?
tṛtīyam upanāhaṃ tu caturthīṃ pāṭanakriyām // (17.2) Par.?
pañcamaṃ śodhanaṃ kuryāt ṣaṣṭhaṃ ropaṇamiṣyate / (18.1) Par.?
ete kramā vraṇasyoktāḥ saptamaṃ vaikṛtāpaham // (18.2) Par.?
Duration=0.083915948867798 secs.