Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3854
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mūtrakṛcchrapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
vātena pittena kaphena sarvaistathābhighātaiḥ śakṛdaśmarībhyām / (3.1) Par.?
tathāparaḥ śarkarayā sukaṣṭo mūtropaghātaḥ kathito 'ṣṭamastu // (3.2) Par.?
alpamalpaṃ samutpīḍya muṣkamehanabastibhiḥ / (4.1) Par.?
phaladbhiriva kṛcchreṇa vātāghātena mehati // (4.2) Par.?
hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ / (5.1) Par.?
agninā dahyamānābhaiḥ pittāghātena mehati // (5.2) Par.?
snigdhaṃ śuklamanuṣṇaṃ ca muṣkamehanabastibhiḥ / (6.1) Par.?
saṃhṛṣṭaromā gurubhiḥ śleṣmāghātena mehati // (6.2) Par.?
dāhaśītarujāviṣṭo nānāvarṇaṃ muhurmuhuḥ / (7.1) Par.?
tāmyamānastu kṛcchreṇa sannipātena mehati // (7.2) Par.?
mūtravāhiṣu śalyena kṣateṣvabhihateṣu ca / (8.1) Par.?
srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ // (8.2) Par.?
vātabastestu tulyāni tasya liṅgāni lakṣayet / (9.1) Par.?
śakṛtastu pratīghātādvāyurviguṇatāṃ gataḥ // (9.2) Par.?
ādhmānaṃ ca saśūlaṃ ca mūtrasaṅgaṃ karoti hi / (10.1) Par.?
aśmarīhetukaḥ pūrvaṃ mūtrāghāta udāhṛtaḥ // (10.2) Par.?
aśmarī śarkarā caiva tulye saṃbhavalakṣaṇaiḥ / (11.1) Par.?
śarkarāyā viśeṣaṃ tu śṛṇu kīrtayato mama // (11.2) Par.?
pacyamānasya pittena bhidyamānasya vāyunā / (12.1) Par.?
śleṣmaṇo 'vayavā bhinnāḥ śarkarā iti saṃjñitāḥ // (12.2) Par.?
hṛtpīḍā vepathuḥ śūlaṃ kukṣau vahniḥ sudurbalaḥ / (13.1) Par.?
tābhir bhavati mūrcchā ca mūtrāghātaśca dāruṇaḥ // (13.2) Par.?
mūtraveganirastāsu tāsu śāmyati vedanā / (14.1) Par.?
yāvadanyā punarnaiti guḍikā srotaso mukham // (14.2) Par.?
śarkarāsaṃbhavasyaitanmūtrāghātasya lakṣaṇam / (15.1) Par.?
cikitsitamathaiteṣāmaṣṭānām api vakṣyate // (15.2) Par.?
aśmarīṃ ca samāśritya yaduktaṃ prasamīkṣya tat / (16.1) Par.?
yathādoṣaṃ prayuñjīta snehādim api ca kramam // (16.2) Par.?
śvadaṃṣṭrāśmabhidau kumbhīṃ hapuṣāṃ kaṇṭakārikām / (17.1) Par.?
balāṃ śatāvarīṃ rāsnāṃ varuṇaṃ girikarṇikām // (17.2) Par.?
tathā vidārigandhādiṃ saṃhṛtya traivṛtaṃ pacet / (18.1) Par.?
tailaṃ ghṛtaṃ vā tat peyaṃ tena vāpyanuvāsanam // (18.2) Par.?
dadyāduttarabastiṃ ca vātakṛcchropaśāntaye / (19.1) Par.?
śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram // (19.2) Par.?
paktvā tat pūrvavadyojyaṃ tatrānilarujāpaham / (20.1) Par.?
tṛṇotpalādikākolīnyagrodhādigaṇaiḥ kṛtam // (20.2) Par.?
pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā / (21.1) Par.?
dadyāduttarabastiṃ ca pittakṛcchropaśāntaye // (21.2) Par.?
ebhireva kṛtaḥ snehastrividheṣvapi bastiṣu / (22.1) Par.?
hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam // (22.2) Par.?
surasoṣakamustādau varuṇādau ca yat kṛtam / (23.1) Par.?
tailaṃ tathā yavāgvādi kaphāghāte praśasyate // (23.2) Par.?
yathādoṣocchrayaṃ kuryādetāneva ca sarvaje / (24.1) Par.?
phalguvṛścīradarbhāśmasāracūrṇaṃ ca vāriṇā // (24.2) Par.?
surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham / (25.1) Par.?
tathābhighātaje kuryāt sadyovraṇacikitsitam // (25.2) Par.?
mūtrakṛcchre śakṛjjāte kāryā vātaharī kriyā / (26.1) Par.?
svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā // (26.2) Par.?
ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ // (27.1) Par.?
Duration=0.070432901382446 secs.