Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ahaṃkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8685
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate / (1.2) Par.?
aham ityeva sambhūto dvitīyaḥ sarga ucyate // (1.3) Par.?
ahaṃkāraśca bhūtādir vaikārika iti smṛtaḥ / (2.1) Par.?
tejasaścetanā dhātuḥ prajāsargaḥ prajāpatiḥ // (2.2) Par.?
devānāṃ prabhavo devo manasaśca trilokakṛt / (3.1) Par.?
aham ityeva tat sarvam abhimantā sa ucyate // (3.2) Par.?
adhyātmajñānanityānāṃ munīnāṃ bhāvitātmanām / (4.1) Par.?
svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ // (4.2) Par.?
ahaṃkāreṇāharato guṇān imān bhūtādir evaṃ sṛjate sa bhūtakṛt / (5.1) Par.?
vaikārikaḥ sarvam idaṃ viceṣṭate svatejasā rañjayate jagat tathā // (5.2) Par.?
Duration=0.031577825546265 secs.