Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5507
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
vaiṣṇavā iti ye proktā vāsudevaparāyaṇāḥ / (1.2) Par.?
kāni cihnāni teṣāṃ vai tanno brūhi mahāmate // (1.3) Par.?
teṣāṃ vā kiṃ karotyeṣa bhagavān bhūtabhāvanaḥ / (2.1) Par.?
etanme sarvamācakṣva sūta sarvārthavittama // (2.2) Par.?
sūta uvāca / (3.1) Par.?
aṃbarīṣeṇa vai pṛṣṭo mārkaṇḍeyaḥ purā muniḥ / (3.2) Par.?
yuṣmābhir adya yat proktaṃ tadvadāmi yathātatham // (3.3) Par.?
mārkaṇḍeya uvāca / (4.1) Par.?
śṛṇu rājanyathānyāyaṃ yanmāṃ tvaṃ paripṛcchasi / (4.2) Par.?
yatrāste viṣṇubhaktastu tatra nārāyaṇaḥ sthitaḥ // (4.3) Par.?
viṣṇureva hi sarvatra yeṣāṃ vai devatā smṛtā / (5.1) Par.?
kīrtyamāne harau nityaṃ romāñco yasya vartate // (5.2) Par.?
kaṃpaḥ svedas tathākṣeṣu dṛśyante jalabindavaḥ / (6.1) Par.?
viṣṇubhaktisamāyuktān śrautasmārtapravartakān // (6.2) Par.?
prīto bhavati yo dṛṣṭvā vaiṣṇavo 'sau prakīrtitaḥ / (7.1) Par.?
nānyadācchādayedvastraṃ vaiṣṇavo jagato raṇe // (7.2) Par.?
viṣṇubhaktam athāyāntaṃ yo dṛṣṭvā saṃmukhasthitaḥ / (8.1) Par.?
praṇāmādi karotyevaṃ vāsudeve yathā tathā // (8.2) Par.?
sa vai bhakta iti jñeyaḥ sa jayī syājjagattraye / (9.1) Par.?
rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ // (9.2) Par.?
praṇāmapūrvaṃ kṣāntyā vai yo vadedvaiṣṇavo hi saḥ / (10.1) Par.?
gandhapuṣpādi kiṃ sarvaṃ śirasā yo hi dhārayet // (10.2) Par.?
hareḥ sarvamitītyevaṃ matvāsau vaiṣṇavaḥ smṛtaḥ / (11.1) Par.?
viṣṇukṣetre śubhānyeva karoti snehasaṃyutaḥ // (11.2) Par.?
pratimāṃ ca harernityaṃ pūjayetprayatātmavān / (12.1) Par.?
viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā // (12.2) Par.?
nārāyaṇaparo nityaṃ mahābhāgavato hi saḥ / (13.1) Par.?
bhojanārādhanaṃ sarvaṃ yathāśaktyā karoti yaḥ // (13.2) Par.?
viṣṇubhaktasya ca sadā yathānyāyaṃ hi kathyate / (14.1) Par.?
nārāyaṇaparo vidvān yasyānnaṃ prītamānasaḥ // (14.2) Par.?
aśnāti taddharerāsyaṃ gatamannaṃ na saṃśayaḥ / (15.1) Par.?
svārcanādapi viśvātmā prīto bhavati mādhavaḥ // (15.2) Par.?
mahābhāgavate tacca dṛṣṭvāsau bhaktavatsalaḥ / (16.1) Par.?
vāsudevaparaṃ dṛṣṭvā vaiṣṇavaṃ dagdhakilbiṣam // (16.2) Par.?
devāpi bhītāstaṃ yānti praṇipatya yathāgatam / (17.1) Par.?
śrūyatāṃ hi purāvṛttaṃ viṣṇubhaktasya vaibhavam // (17.2) Par.?
dṛṣṭvā yamo 'pi vai bhaktaṃ vaiṣṇavaṃ dagdhakilbiṣam / (18.1) Par.?
utthāya prāñjalirbhūtvā nanāma bhṛgunandanam // (18.2) Par.?
tasmāt sampūjayed bhaktyā vaiṣṇavān viṣṇuvannaraḥ / (19.1) Par.?
sa yāti viṣṇusāmīpyaṃ nātra kāryā vicāraṇā // (19.2) Par.?
anyabhaktasahasrebhyo viṣṇubhakto viśiṣyate / (20.1) Par.?
viṣṇubhaktasahasrebhyo rudrabhakto viśiṣyate / (20.2) Par.?
rudrabhaktātparataro nāsti loke na saṃśayaḥ // (20.3) Par.?
tasmāttu vaiṣṇavaṃ cāpi rudrabhaktamathāpi vā / (21.1) Par.?
pūjayetsarvayatnena dharmakāmārthamuktaye // (21.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇubhaktakathanaṃ nāma caturtho 'dhyāyaḥ // (22.1) Par.?
Duration=0.085345029830933 secs.