Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3697
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idānīṃ pratyekena śodhanamāraṇamāha athetyādi // (1) Par.?
mākṣikasyeti spaṣṭam // (2) Par.?
karkoṭīti // (3) Par.?
vimalā svarṇamākṣikabhedaḥ karkoṭī vandhyākarkoṭī grāhyā meṣaśṛṅgī vallīsaṃjñā prasiddhā etayordravaiḥ sadyorasaiḥ patrāṇāmiti śeṣaḥ // (4) Par.?
jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ // (5) Par.?
tena pratyekarasena kṛtvā dinaikaṃ mardayed ityarthaḥ // (6) Par.?
ātape tīvra iti tīvragharme // (7) Par.?
tīvragharmābhāve agnau śodhayedityapi sampradāyaḥ // (8) Par.?
uktaṃ ca / (9.1) Par.?
jambīrāṇāṃ rasaiḥ svinnaṃ meṣaśṛṅgīrase'thavā / (9.2) Par.?
rambhātoyena vā pācyaṃ ghasraṃ vimalaśodhanam / (9.3) Par.?
iti // (9.4) Par.?
Duration=0.032851934432983 secs.