Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bali

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15411
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśvadevasya siddhasya sāyaṃ prātar baliṃ haret // (1) Par.?
agnīṣomau dhanvantariṃ viśvān devān prajāpatim agniṃ sviṣṭakṛtam ity evaṃ homo vidhīyate // (2) Par.?
atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām // (3) Par.?
adbhya ity udakumbhasakāśe // (4) Par.?
oṣadhibhya ity oṣadhibhyo vanaspatibhya iti gṛhamadhyamāyāṃ sthūṇāyām // (5) Par.?
gṛhyābhyo devatābhya iti gṛhamadhye // (6) Par.?
dharmāyādharmāyeti dvāre // (7) Par.?
mṛtyava ākāśāyety ākāśe // (8) Par.?
antargoṣṭhāyety antargoṣṭhe // (9) Par.?
bahir vaiśravaṇāyeti bahiḥ prācīm // (10) Par.?
viśvebhyo devebhya iti veśmani // (11) Par.?
indrāyendrapuruṣebhya iti purastāt // (12) Par.?
yamāya yamapuruṣebhya iti dakṣiṇataḥ // (13) Par.?
varuṇāya varuṇapuruṣebhya iti paścāt // (14) Par.?
somāya somapuruṣebhya ity uttarataḥ // (15) Par.?
brahmaṇe brahmapuruṣebhya iti madhye // (16) Par.?
prācīm āpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ // (17) Par.?
divācāribhyo bhūtebhya iti divā naktaṃcāribhyo bhūtebhya iti naktam // (18) Par.?
dhanvantaraye dhanvantaritarpaṇam // (19) Par.?
adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet // (20) Par.?
pāṇī prakṣālyācamyātithiṃ bhojayitvāvaśiṣṭasyāśnīyāt // (21) Par.?
Duration=0.037198066711426 secs.