Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5926
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadā lokā anutpannāḥ pradhānādisarge tadā sūkṣmaśarīram utpannam iti / (1.1) Par.?
kiṃcānyad asaktam / (1.2) Par.?
na saṃyuktaṃ tiryagyonidevamānuṣasthāneṣu / (1.3) Par.?
sūkṣmatvāt kutracid asaktam / (1.4) Par.?
parvatādiṣvapratihataprasaraṃ saṃsarati gacchati / (1.5) Par.?
niyataṃ nityam / (1.6) Par.?
yāvanna jñānam utpadyate tāvat saṃsarati / (1.7) Par.?
tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi / (1.8) Par.?
sūkṣmaparyantaṃ tanmātraparyantaṃ saṃsarati śūlagrahapipīlikāvat trīn api lokān / (1.9) Par.?
nirupabhogaṃ bhogarahitam / (1.10) Par.?
tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ / (1.11) Par.?
bhāvair adhivāsitam / (1.12) Par.?
purastād bhāvān dharmādīn vakṣyāmas tair adhivāsitam uparañjitam / (1.13) Par.?
liṅgam iti / (1.14) Par.?
pralayakāle mahadādisūkṣmaparyantaṃ karaṇopetaṃ pradhāne līyate / (1.15) Par.?
asaṃsaraṇayuktaṃ sad ā sargakālam atra vartate / (1.16) Par.?
prakṛtimohabandhanabaddhaṃ sat saṃsaraṇādikriyāsvasamartham iti / (1.17) Par.?
punaḥ sargakāle saṃsarati tasmālliṅgaṃ sūkṣmam / (1.18) Par.?
kiṃprayojanena trayodaśavidhaṃ karaṇaṃ saṃsaratītyevaṃ codite satyāha // (1.19) Par.?
Duration=0.050457000732422 secs.