Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9611
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvā vāg brahmeti ha smāha lauhikyaḥ // (1) Par.?
ye tu kecana śabdā vācam eva tāṃ vidyāt // (2) Par.?
tad apyetad ṛṣir āha ahaṃ rudrebhir vasubhiś carāmīti // (3) Par.?
saiṣā vāk sarvaśabdā bhavati // (4) Par.?
sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti // (5) Par.?
yathā caitad brahma kāmarūpi kāmacāri bhavatyevaṃ haiva sa sarveṣu bhūteṣu kāmarūpī kāmacārī bhavati // (6) Par.?
ya evaṃ veda ya evaṃ veda // (7) Par.?
Duration=0.021562099456787 secs.