Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10073
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam // (1.1) Par.?
sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ // (2.1) Par.?
ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma // (3.1) Par.?
vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam // (4.1) Par.?
puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu // (5.1) Par.?
atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte // (6.1) Par.?
atya
n.s.m.
na
indecl.
∞ ajman
l.s.n.
sarga
comp.
∞ pratak
PPP, n.s.m.
sindhu
n.s.m.
na
indecl.
kṣodas,
n.s.n.
ka
n.s.m.
īṃ
indecl.
vṛ.
3. sg., Pre. sub.
root
jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti // (7.1) Par.?
yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ // (8.1) Par.?
śvasity apsu haṃso na sīdan kratvā cetiṣṭho viśām uṣarbhut // (9.1) Par.?
somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ // (10.1) Par.?
Duration=0.020654916763306 secs.