Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10856
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ / (1.1) Par.?
vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ // (1.2) Par.?
imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ / (2.1) Par.?
ino vām anyaḥ padavīr adabdho janaṃ ca mitro yatati bruvāṇaḥ // (2.2) Par.?
ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ / (3.1) Par.?
ā
indecl.
vāta
g.s.m.
dhraj
Pre. ind., g.s.m.
ram
3. sg., root aor.
root
ityā.
n.p.f.
pyā
3. pl., Pluper.
root
dhenu
n.p.f.
na
indecl.
sūda.
n.p.m.
maho divaḥ sadane jāyamāno 'cikradad vṛṣabhaḥ sasminn ūdhan // (3.2) Par.?
mah
g.s.m.
div
g.s.m.
sadana
l.s.n.
jan
Pre. ind., n.s.m.
krand
3. sg., red. aor.
root
tad
l.s.n.
ūdhas.
l.s.n.
girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū / (4.1) Par.?
pra yo manyuṃ ririkṣato mināty ā sukratum aryamaṇaṃ vavṛtyām // (4.2) Par.?
yajante asya sakhyaṃ vayaś ca namasvinaḥ sva ṛtasya dhāman / (5.1) Par.?
vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham // (5.2) Par.?
ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā / (6.1) Par.?
yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ // (6.2) Par.?
uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino 'vantu / (7.1) Par.?
mā naḥ pari khyad akṣarā caranty avīvṛdhan yujyaṃ te rayiṃ naḥ // (7.2) Par.?
pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram / (8.1) Par.?
bhagaṃ dhiyo 'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācam purandhim // (8.2) Par.?
acchāyaṃ vo marutaḥ śloka etv acchā viṣṇuṃ niṣiktapām avobhiḥ / (9.1) Par.?
uta prajāyai gṛṇate vayo dhur yūyam pāta svastibhiḥ sadā naḥ // (9.2) Par.?
Duration=0.037561893463135 secs.