Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for long life, longevity, old age, long live, āyus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11123
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tubhyam eva jariman vardhatām ayaṃ mainam anye mṛtyavo hiṁsiṣus tvat / (1.1) Par.?
māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ // (1.2) Par.?
mitraś ca tvā varuṇaś ca riśādau jarāmṛtyuṃ kṛṇutāṃ saṃvidānau / (2.1) Par.?
tad agnir hotā vayunāni vidvān viśvāni devo janimā vivakti // (2.2) Par.?
dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ / (3.1) Par.?
yathā jīvā adityā upasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ // (3.2) Par.?
tvam īśiṣe paśūnāṃ pārthivānāṃ ye jātā uta ye janitvāḥ / (4.1) Par.?
memaṃ prāṇo hāsīn mo apāno mainaṃ mitrā vadhiṣur mo amitrāḥ // (4.2) Par.?
Duration=0.015657901763916 secs.