Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ājya hymns

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15436
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ paccho 'sṛjyanta // (1) Par.?
teṣām agniḥ prathama udajayad atha mitrāvaruṇāv athendraḥ // (2) Par.?
athaikam anujjitam āsīt // (3) Par.?
tad indro 'ved agnir vāvedam ujjeṣyatīti // (4) Par.?
so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti // (5) Par.?
tatheti // (6) Par.?
tad agnir udajayat // (7) Par.?
tad enayoḥ sahābhavad adhyardham anyasya stotram adhyardham anyasya // (8) Par.?
aindrāgno yajñaḥ // (9) Par.?
sa ya evam etā devānām ujjitīr veda yatra kāmayata ud iha jayeyam ity ut tatra jayati // (10) Par.?
tad āhur yad ājyāni sarvāṇi samānanidhanāni kenājāmi kriyanta iti // (11) Par.?
nānādevatyānīti brūyāt tenājāmīti // (12) Par.?
atho yan nānārūpāṇīti brūyāt teno eveti // (13) Par.?
te vā ete paśava eva // (14) Par.?
yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ // (15) Par.?
parācīṣu punarabhyāvartam // (16) Par.?
tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante // (17) Par.?
nānārūpāsu stuvanti // (18) Par.?
tasmād grāmyāḥ paśavo nānārūpāḥ // (19) Par.?
nānādevatyāsu stuvanti // (20) Par.?
tasmād grāmyāḥ paśavo nānānaṃ yathāyathaṃ sāyaṃ gṛhān abhyupāyanti // (21) Par.?
Duration=0.040710926055908 secs.