Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16201
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam // (1) Par.?
tad evānuṣṭub anvāyattā // (2) Par.?
sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati // (3) Par.?
so 'sya brahmaṇaḥ kevala uddhāra uddhṛto bhavati // (4) Par.?
atha yat traiṣṭubhaṃ san mādhyaṃdinaṃ savanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tat kṣatriyasya sve 'nvābhajati // (5) Par.?
so 'smai ditsati śraddhayā karmaṇopacāreṇa // (6) Par.?
yadā vai kṣatriyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati // (7) Par.?
so 'smai dadāti // (8) Par.?
atha yaj jāgataṃ sat tṛtīyasavanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tad vaiśyasya sve 'nvābhajati // (9) Par.?
so 'smai ditsati śraddhayā karmaṇopacāreṇa // (10) Par.?
yadā vai vaiśyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati // (11) Par.?
so 'smai dadāti // (12) Par.?
tad evānuṣṭub anvāyattā // (13) Par.?
atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdro brāhmaṇam eva tac chūdrasya sve 'nvābhajati // (14) Par.?
so 'smai ditsati śraddhayā karmaṇopacāreṇa // (15) Par.?
yadā vai śūdraṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati // (16) Par.?
so 'smai dadāti // (17) Par.?
kevalaṃ svaṃ kurute // (18) Par.?
apitvī kṣatre bhavaty apitvī viśi // (19) Par.?
yāty antassthāṃ nāntassthāyāṃ jīyate // (20) Par.?
upa hainaṃ śataṃ pariskandās tiṣṭhante // (21) Par.?
atho bhūyāṃso ya evaṃ vidvān dhuro na vigāyatīti // (22) Par.?
sa yadi vigāyed ado vidvān vigāyet // (23) Par.?
yady u na vigāyed idaṃ vidvān na vigāyet // (24) Par.?
ārtiḥ sā yo 'nyatarad eva vedeti ha smāha śāṭyāyaniḥ // (25) Par.?
Duration=0.067391872406006 secs.