Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12443
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ / (1.1) Par.?
eṣasya gharmaḥ paripūta ṛgbhis taṃ bapsatho rathirā vidravantā // (1.2) Par.?
vṛkṇaṃ śiro vṛṣaṇā yan makhasya śiro bhiṣajā samadhattam arvāk / (2.1) Par.?
tad vāṃ naraḥ sariraṃ cāru citraṃ sadā gṛṇanti kavayaḥ suteṣu // (2.2) Par.?
yena devā aghnata saṃ rapāṃsi yenāsahanta pṛtanā adevīḥ / (3.1) Par.?
yenābhavann amṛtāḥ somadhānaṃ tam arpayataṃ śirasā hayasya // (3.2) Par.?
purā viśīrṣṇā vidathena devā nāvāśiṣorundhata nāpi nākam / (4.1) Par.?
ījānā bahvīr u samā yadāsya śiro dattaṃ samadhānvāruhan svaḥ // (4.2) Par.?
yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ / (5.1) Par.?
tatra vām mādhvī madhvāhitaṃ sunīthaṃ pratnam aśvinā mayobhu // (5.2) Par.?
yuvaṃ stribhiś citayatho 'pi nākaṃ yuvaṃ payāṃsi śakvarīṣu dhattam / (6.1) Par.?
yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn // (6.2) Par.?
yuvaṃ mādhvī madhubhiḥ sāraghebhir yuvaṃ bheṣajā stho bhiṣajā supāṇī / (7.1) Par.?
yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ // (7.2) Par.?
tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca / (8.1) Par.?
yenābhikhyāya vidhavāma śakraṃ durhaṇād vām aśvinā śūrasātau // (8.2) Par.?
Duration=0.026890993118286 secs.