Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): prāṇa etc., udgātṛ, udgītha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13246
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāsurāḥ samayatantety āhuḥ / (1.1) Par.?
na ha vai tad devāsurāḥ saṃyetire / (1.2) Par.?
prajāpatiś ca ha vai tan mṛtyuś ca saṃyetāte // (1.3) Par.?
tasya ha prajāpater devāḥ priyāḥ putrā anta āsuḥ / (2.1) Par.?
te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti // (2.2) Par.?
te 'bruvan vācodgātrā dīkṣāmahā iti // (3.1) Par.?
te vācodgātrādīkṣanta / (4.1) Par.?
tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate // (4.2) Par.?
tām pāpmānvasṛjyata / (5.1) Par.?
sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā // (5.2) Par.?
te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt / (6.1) Par.?
manasodgātrā dīkṣāmahā iti // (6.2) Par.?
te manasodgātrādīkṣanta / (7.1) Par.?
tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate // (7.2) Par.?
tat pāpmānvasṛjyata / (8.1) Par.?
sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā // (8.2) Par.?
te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt / (9.1) Par.?
cakṣuṣodgātrā dīkṣāmahā iti // (9.2) Par.?
te cakṣuṣodgātrādīkṣanta / (10.1) Par.?
tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate // (10.2) Par.?
tat pāpmānvasṛjyata / (11.1) Par.?
sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā // (11.2) Par.?
te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt / (12.1) Par.?
śrotreṇodgātrā dīkṣāmahā iti // (12.2) Par.?
te śrotreṇodgātrādīkṣanta / (13.1) Par.?
tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate // (13.2) Par.?
tat pāpmānvasṛjyata / (14.1) Par.?
sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā // (14.2) Par.?
te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt / (15.1) Par.?
prāṇenodgātrā dīkṣāmahā iti // (15.2) Par.?
te prāṇenodgātrādīkṣanta / (16.1) Par.?
tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate // (16.2) Par.?
tam pāpmānvasṛjyata / (17.1) Par.?
prāṇiti sa eva sa pāpmā // (17.2) Par.?
te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt / (18.1) Par.?
anena mukhyena prāṇenodgātrā dīkṣāmahā iti // (18.2) Par.?
te 'nena mukhyena prāṇenodgātrādīkṣanta // (19.1) Par.?
so 'bravīn mṛtyur eṣa eṣāṃ sa udgātā yena mṛtyum atyeṣyantīti // (20.1) Par.?
na hy etena prāṇena pāpaṃ vadati na pāpaṃ dhyāyati na pāpam paśyati na pāpaṃ śṛṇoti na pāpaṃ gandham apāniti // (21.1) Par.?
tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan / (22.1) Par.?
apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda // (22.2) Par.?
Duration=0.12996602058411 secs.