Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): adhrigupraiṣa, animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12622
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paridhāyopāṃśu japaty ubhāvapāpaśceti // (1) Par.?
apāpo ha vai devānāṃ śamitā // (2) Par.?
tasmā evainaṃ tat samprayacchati // (3) Par.?
sa hi devān anuveda // (4) Par.?
atha stokīyā anvāha // (5) Par.?
stokān evaitābhir agnaye svadayati // (6) Par.?
etā ha vā u teṣāṃ puronuvākyā etā yājyāḥ // (7) Par.?
tasmād abhirūpā bhavanti // (8) Par.?
svāhākṛtibhiścaritvā vapayā caranti // (9) Par.?
prayājān eva tat paśubhājaḥ kurvanti // (10) Par.?
na svāhākṛtīśca vapāṃ cāntareṇa vācaṃ visṛjeta // (11) Par.?
prāṇā vai svāhākṛtayaḥ // (12) Par.?
ātmā vapā // (13) Par.?
net prāṇāṃśca ātmānaṃ cānyenāntardadhātīti // (14) Par.?
atha yad anuṣṭubho 'gnīṣomīyasya paśoḥ puronuvākyā bhavanti // (15) Par.?
gāyatrī vai sā yānuṣṭup // (16) Par.?
gāyatram agneśchandaḥ // (17) Par.?
atha yat triṣṭubho yājyāḥ // (18) Par.?
kṣatrasya etacchando yat triṣṭup // (19) Par.?
kṣatraṃ somaḥ // (20) Par.?
tad yathāchandasaṃ devate prīṇāti // (21) Par.?
atha vai paśum ālabhyamānaṃ puroḍāśo 'nunirupyate // (22) Par.?
atha yatra puroḍāśo nirupyate // (23) Par.?
tat puroḍāśasviṣṭakṛd acyutaḥ // (24) Par.?
agnir vai sviṣṭakṛt // (25) Par.?
tasmād acyuto bhavati // (26) Par.?
vaiśvāmitrīṃ puroḍāśasviṣṭakṛtaḥ puronuvākyām anūcya vaiśvāmitryā yajati // (27) Par.?
tatir vai yajñasya puroḍāśaḥ // (28) Par.?
vāg vai viśvāmitraḥ // (29) Par.?
vācā yajñas tāyate // (30) Par.?
Duration=0.047518014907837 secs.