Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, haviṣpaṅkti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15757
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vai yajñaḥ // (1) Par.?
tasmint sarve kāmāḥ sarvam amṛtatvam // (2) Par.?
tasyaite goptāro yad dhiṣṇyāḥ // (3) Par.?
tānt sadaḥ prasrapsyan namasyati namo nama iti // (4) Par.?
na hi namaskāram ati devāḥ // (5) Par.?
te namasitā hotāram atisṛjante // (6) Par.?
sa etaṃ prajāpatiṃ yajñaṃ prapadyate // (7) Par.?
tad atraiva yajamānaḥ sarvān kāmān āpnoti sarvam amṛtatvam // (8) Par.?
atha haviṣpaṅktyā caranti // (9) Par.?
paśavo vai haviṣpaṅktiḥ // (10) Par.?
paśūnām evāptyai // (11) Par.?
tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti // (12) Par.?
pañcapadā paṅktiḥ // (13) Par.?
pāṅkto yajñaḥ // (14) Par.?
pāṅktāḥ paśavaḥ // (15) Par.?
pāṅktaḥ puruṣaḥ // (16) Par.?
yajñasya ca paśūnāṃ cāptyai // (17) Par.?
seyaṃ nirupyate paśūnām eva parigrahāya // (18) Par.?
atho savanānām eva tīvrīkārāya // (19) Par.?
atha vai haviṣpaṅktiḥ prāṇa eva // (20) Par.?
tasmād yenaiva maitrāvaruṇaḥ preṣyati tena hotā yajati // (21) Par.?
samāno hyayaṃ prāṇaḥ // (22) Par.?
Duration=0.029760122299194 secs.