Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16064
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaite 'gnibhyaḥ kāmebhyaḥ paśava ālabhyante // (1) Par.?
kāmā vā agnayaḥ // (2) Par.?
sarvān evaitaiḥ kāmān abhijayati // (3) Par.?
sarvān kāmān spṛṇoti // (4) Par.?
yat paśūn nālabhetānavaruddhā asya paśavas syuḥ // (5) Par.?
yat saṃsthāpayed yātayāmāni śīrṣāṇi syuḥ // (6) Par.?
yan na saṃsthāpayed yajñaṃ vicchindyāt // (7) Par.?
yat paśūn ālabhate tenaiva paśūn avarunddhe // (8) Par.?
yat paryagnikṛtān utsṛjati śīrṣṇām ayātayāmatvāya // (9) Par.?
ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya // (10) Par.?
prājāpatyena // (11) Par.?
yajño vai prajāpatiḥ // (12) Par.?
yajña eva yajñaṃ pratiṣṭhāpayati // (13) Par.?
na yajñaṃ vicchinatti // (14) Par.?
aindrā vā ete paśavo ye muṣkarāḥ // (15) Par.?
yad aindrās santo 'gnibhya ālabhyante devatābhyas samadaṃ karoti // (16) Par.?
āgneyīs triṣṭubho yājyānuvākyāḥ kuryāt // (17) Par.?
aindrīr vai triṣṭubhaḥ // (18) Par.?
tenaivaindrāḥ kriyante // (19) Par.?
na devatābhyas samadaṃ karoti // (20) Par.?
athaiṣa vāyavyaś śvetas tūparaḥ // (21) Par.?
sarvān vā eṣa paśūn praty ālabhyate // (22) Par.?
yat tūparo 'śvaṃ tena paśūnāṃ praty ālabhyate // (23) Par.?
yacchmaśruṇaḥ puruṣaṃ tena // (24) Par.?
yad aṣṭāśapho 'ṣṭāśaphān paśūṃs tena // (25) Par.?
niyutvatī yājyānuvākye kuryād yajamānasya dhṛtyā anunmādāya // (26) Par.?
yan na niyutvatī syātām ud vā mādyed yajamānaḥ pra vā patet // (27) Par.?
vāyumatī śukravatī // (28) Par.?
vāyur vā agnes tejaḥ // (29) Par.?
tasmād yadriyaṅ vāto vāti tad agnir anveti // (30) Par.?
svam eva tat tejo 'nveti // (31) Par.?
vāyur vai paśūnāṃ priyaṃ dhāma // (32) Par.?
prāṇo vāyuḥ // (33) Par.?
yad vāyavya etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante // (34) Par.?
vāyavyā kāryā3 prājāpatyā3 iti mīmāṃsante // (35) Par.?
yad vāyavyāṃ kuryāt prajāpater iyāt // (36) Par.?
yat prājāpatyāṃ vāyor iyāt // (37) Par.?
ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt // (38) Par.?
yad vāyavyaḥ paśus tena vāyor naiti // (39) Par.?
yat prājāpatyaḥ puroḍāśas tena prajāpater naiti // (40) Par.?
yad dvādaśakapālo dvādaśamāsas saṃvatsaras saṃvatsaro 'gnir vaiśvānaraḥ // (41) Par.?
tena vaiśvānaratvān naiti // (42) Par.?
Duration=0.093807935714722 secs.