Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14184
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iḍopahūtopahūteḍopāsmān iḍā hvayatām iḍopahūtā mānavī ghṛtapadī maitrāvaruṇī // (1) Par.?
brahma devakṛtam upahūtam / (2.1) Par.?
daivyā adhvaryava upahūtā upahūtā manuṣyā ya imam yajñam avānye ca yajñapatiṃ vardhān / (2.2) Par.?
upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre // (2.3) Par.?
upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya // (3) Par.?
avaghrāya // (4) Par.?
antariḍaṃ catur avāniti // (5) Par.?
ante vā caturtham // (6) Par.?
iḍāsi syonāsi syonakṛt sā naḥ suprajāstve rāyaspoṣe dhāḥ / (7.1) Par.?
juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya // (7.2) Par.?
itarām yajamānapañcamāḥ prāśya // (8) Par.?
ā mārjanād vāgyamanam // (9) Par.?
idam āpa iti tṛcenāntarvedi pavitravati mārjayante // (10) Par.?
parihṛte brahmabhāge 'nvāhāryam āharanti // (11) Par.?
eṣa dakṣiṇākālaḥ sarvāsām iṣṭīnām // (12) Par.?
nānvāhāryo 'sty ādiṣṭadakṣiṇāsu // (13) Par.?
eṣā te 'gne samit tayā vardhasva cā ca pyāyasva / (14.1) Par.?
vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi / (14.2) Par.?
iti samidham anumantrya // (14.3) Par.?
trīn anuyājān yajati // (15) Par.?
Duration=0.060874938964844 secs.