Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): murder, penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14762
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurutalpagāmī savṛṣaṇaṃ śiśnaṃ parivāsyāñjalāv ādhāya dakṣiṇāṃ diśam anāvṛttiṃ vrajet // (1.1) Par.?
jvalitāṃ vā sūrmiṃ pariṣvajya samāpnuyāt // (2.1) Par.?
surāpo 'gnisparśāṃ surāṃ pibet // (3.1) Par.?
stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta / (4.1) Par.?
tenainaṃ hanyād vadhe mokṣaḥ // (4.2) Par.?
anujñāte 'nujñātāram enaḥ // (5.1) Par.?
agniṃ vā praviśet tīkṣṇaṃ vā tapa āyacchet // (6.1) Par.?
bhaktāpacayena vātmānaṃ samāpnuyāt // (7.1) Par.?
kṛcchrasaṃvatsaraṃ vā caret // (8.1) Par.?
athāpy udāharanti // (9.1) Par.?
steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam / (10.1) Par.?
sthānāsanābhyāṃ viharanta ete tribhir varṣair apa pāpaṃ nundate // (10.2) Par.?
prathamaṃ varṇaṃ parihāpya prathamaṃ varṇaṃ hatvā saṃgrāmaṃ gatvāvatiṣṭheta / (11.1) Par.?
tatrainaṃ hanyuḥ // (11.2) Par.?
api vā lomāni tvacaṃ māṃsam iti hāvayitvāgniṃ praviśet // (12.1) Par.?
vāyasapracalākabarhiṇacakravākahaṃsabhāsamaṇḍūkanakulaḍerikāśvahiṃsāyāṃ śūdravat prāyaścittam // (13.1) Par.?
Duration=0.032936811447144 secs.