Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour, snātaka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14774
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṅmukho 'nnāni bhuñjīta uccared dakṣiṇāmukhaḥ / (1.1) Par.?
udaṅmukhaḥ mūtraṃ kuryāt pratyakpādāvanejanam iti // (1.2) Par.?
ārāc cāvasathān mūtrapurīṣe kuryād dakṣiṇāṃ diśaṃ dakṣiṇāparāṃ vā // (2.1) Par.?
astamite ca bahir grāmād ārād āvasathād vā mūtrapurīṣayoḥ karma varjayet // (3.1) Par.?
devatābhidhānaṃ cāprayataḥ // (4.1) Par.?
paruṣam cobhayor devatānāṃ rājñaś ca // (5.1) Par.?
brāhmaṇasya gor iti padopasparśanaṃ varjayet // (6.1) Par.?
hastena cākāraṇāt // (7.1) Par.?
gor dakṣiṇānāṃ kumāryāś ca parīvādān varjayet // (8.1) Par.?
stṛhatīṃ ca gāṃ nācakṣīta // (9.1) Par.?
saṃsṛṣṭāṃ ca vatsenānimitte // (10.1) Par.?
nādhenum adhenur iti brūyāt / (11.1) Par.?
dhenubhavyety eva brūyāt // (11.2) Par.?
na bhadram bhadram iti brūyāt / (12.1) Par.?
puṇyaṃ praśāstam ity eva brūyāt // (12.2) Par.?
vatsatantīṃ ca nopari gacchet // (13.1) Par.?
pleṅkhāv antareṇa ca nātīyāt // (14.1) Par.?
nāsau me sapatna iti brūyāt / (15.1) Par.?
yady asau me sapatna iti brūyād dviṣantaṃ bhrātṛvyaṃ janayet // (15.2) Par.?
nendradhanur iti parasmai prabrūyāt // (16.1) Par.?
na patataḥ saṃcakṣīta // (17.1) Par.?
udyantam astaṃ yantaṃ cādityaṃ darśane varjayet // (18.1) Par.?
divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca // (19.1) Par.?
saha hy etāṃ rātriṃ sūryācandramasau vasataḥ // (20.1) Par.?
na kusṛtyā grāmaṃ praviśet / (21.1) Par.?
yadi praviśen namo rudrāya vāstoṣpataya ity etām ṛcaṃ japed anyāṃ vā raudrīm // (21.2) Par.?
nābrāhmaṇāyocchiṣṭaṃ prayacchet / (22.1) Par.?
yadi prayacched dantān skuptvā tasminn avadhāya prayacchet // (22.2) Par.?
krodhādīṃś ca bhūtadāhīyān doṣān varjayet // (23.1) Par.?
Duration=0.078068017959595 secs.