Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kāṭhakasaṃhitā
KS, 11, 3, 31.0 sa rohiṇyām evāvasat //
KS, 11, 3, 40.0 sa rohiṇyām evāvasat //
KS, 19, 1, 26.0 sa yatrayatrāvasat tan niradahat tat kalmāṣam abhavat //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 7, 18.0 sa rohiṇyām evāvasan netarāsu //
Pañcaviṃśabrāhmaṇa
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
Taittirīyasaṃhitā
TS, 5, 1, 1, 41.1 sa yatrayatrāvasat tat kṛṣṇam abhavat //
TS, 6, 1, 6, 42.0 sa tisro rātrīḥ parimuṣito 'vasat //
TS, 6, 2, 8, 36.0 sa yāṃ vanaspatiṣv avasat tām pūtudrau //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 1, 2.0 so 'vasad uśīnareṣu so 'vasan matsyeṣu kurupañcāleṣu kāśivideheṣviti //
ŚāṅkhĀ, 6, 1, 2.0 so 'vasad uśīnareṣu so 'vasan matsyeṣu kurupañcāleṣu kāśivideheṣviti //
Mahābhārata
MBh, 1, 3, 81.1 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat /
MBh, 1, 55, 32.1 sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat /
MBh, 1, 82, 2.3 avasat pṛthivīpālo dīrghakālam iti śrutiḥ //
MBh, 1, 111, 35.1 karmaṇyavasite tasmin sā tenaiva sahāvasat /
MBh, 1, 122, 11.11 bhāradvājo 'vasat tatra pracchannaṃ dvijasattamaḥ /
MBh, 1, 143, 27.17 kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām /
MBh, 1, 214, 2.1 āśritya dharmarājānaṃ sarvaloko 'vasat sukham /
MBh, 3, 45, 5.2 puraṃdaraniyogācca pañcābdam avasat sukhī //
MBh, 3, 56, 2.1 sa nityam antaraprekṣī niṣadheṣvavasacciram /
MBh, 3, 58, 7.2 sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat //
MBh, 3, 64, 19.2 ajñātavāsam avasad rājñas tasya niveśane //
MBh, 3, 74, 18.1 sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ /
MBh, 3, 76, 19.2 nagare kuṇḍine kālaṃ nātidīrgham ivāvasat //
MBh, 3, 78, 4.2 punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ //
MBh, 3, 90, 24.2 lomaśena ca suprītas trirātraṃ kāmyake 'vasat //
MBh, 3, 277, 20.2 svarājye cāvasat prītaḥ prajā dharmeṇa pālayan //
MBh, 4, 1, 2.6 draupadī ca kathaṃ brahmann ajñātā duḥkhitāvasat /
MBh, 4, 5, 4.6 agnihotraṃ paricaran so 'buddho 'vasad āśrame /
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 4, 13, 2.2 avasat paricārārhā suduḥkhaṃ janamejaya //
MBh, 5, 82, 29.2 bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham //
MBh, 5, 147, 9.2 vaśe kṛtvā sa nṛpatīn avasannāgasāhvaye //
MBh, 5, 173, 9.3 tatastām avasad rātriṃ tāpasaiḥ parivāritā //
MBh, 8, 49, 41.2 nadīnāṃ saṃgame grāmād adūre sa kilāvasat //
MBh, 9, 34, 44.1 purā hi somo rājendra rohiṇyām avasacciram /
MBh, 9, 34, 52.2 rohiṇyā sārdham avasat tatastāḥ kupitāḥ punaḥ //
MBh, 10, 12, 11.2 avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ //
MBh, 12, 29, 119.1 sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe /
MBh, 12, 117, 31.2 sa cāśrame 'vasat siṃhastasmin eva vane sukhī //
MBh, 12, 162, 34.2 tatrāvasat so 'tha varṣāḥ samṛddhe śabarālaye /
MBh, 12, 331, 17.1 kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃśca saḥ /
MBh, 12, 332, 26.1 avasat sa mahātejā nārado bhagavān ṛṣiḥ /
MBh, 13, 2, 39.2 kurukṣetre 'vasad rājann oghavatyā samanvitaḥ //
MBh, 13, 10, 36.1 sa taṃ purodhāya sukham avasad bharatarṣabha /
MBh, 13, 85, 5.2 oṃkāraścāvasannetre nigrahapragrahau tathā //
MBh, 13, 144, 12.1 avasanmadgṛhe tāta brāhmaṇo haripiṅgalaḥ /
MBh, 16, 8, 14.1 tāṃ rātrim avasat pārthaḥ keśavasya niveśane /
Rāmāyaṇa
Rām, Bā, 13, 27.2 avasad rajanīm ekāṃ kausalyā dharmakāmyayā //
Rām, Ay, 41, 15.2 avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha //
Rām, Ay, 81, 12.1 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ /
Rām, Ay, 107, 20.2 nandigrāme 'vasad vīraḥ sasainyo bharatas tadā //
Rām, Ay, 107, 22.1 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā /
Rām, Ki, 26, 5.1 avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ /
Rām, Utt, 2, 25.2 sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ /
Rām, Utt, 3, 29.1 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ /
Rām, Utt, 77, 3.2 kālaṃ tatrāvasat kaṃcid veṣṭamāno yathoragaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 47.2 saptavarṇapure pūrvaṃ vāyumukte pure 'vasat //
Daśakumāracarita
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
Harivaṃśa
HV, 9, 94.2 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau //
HV, 10, 3.2 pitur niyogād avasat tasmin vanagate nṛpe //
HV, 21, 5.1 tayā sahāvasad rājā daśa varṣāṇi pañca ca /
HV, 26, 12.3 tābhyāṃ pravrājito rājyāj jyāmagho 'vasad āśrame //
Kumārasaṃbhava
KumSaṃ, 8, 20.2 śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ //
KumSaṃ, 8, 23.2 mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ //
Liṅgapurāṇa
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 68, 34.2 taistu pravrājito rājā jyāmagho 'vasadāśrame //
LiPur, 1, 92, 146.1 avimukteśvare nityam avasacca sadā tayā /
Matsyapurāṇa
MPur, 36, 2.2 avasatpṛthivīpālo dīrghakālamiti śrutiḥ //
MPur, 47, 178.1 tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ /
MPur, 61, 35.1 atha brahmaṇa ādeśāllocaneṣvavasannimiḥ /
MPur, 112, 5.1 yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ sahito'vasat /
MPur, 130, 7.2 tārakākhyo'dhipastatra kṛtasthānādhipo'vasat //
MPur, 154, 495.1 avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ /
Viṣṇupurāṇa
ViPur, 2, 13, 4.1 bharataḥ sa mahīpālaḥ sālagrāme 'vasatkila /
ViPur, 2, 15, 7.2 nidāgho nāma yogajña ṛbhuśiṣyo 'vasatpurā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 10.2 yadā parīkṣit kurujāṅgale 'vasat kaliṃ praviṣṭaṃ nijacakravartite /
BhāgPur, 3, 2, 26.2 ekādaśa samās tatra gūḍhārciḥ sabalo 'vasat //
BhāgPur, 4, 4, 16.2 tanmālyabhasmanṛkapāly avasat piśācair ye mūrdhabhir dadhati taccaraṇāvasṛṣṭam //
Bhāratamañjarī
BhāMañj, 13, 344.2 muniḥ kālakavṛkṣīyo yadṛcchābhyāgato 'vasat //
Garuḍapurāṇa
GarPur, 1, 132, 21.1 vratapuṇyaprabhāveṇa svargaṃ gatvāvasatsukham //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 8.1 anekair ṛṣibhiḥ sārdhaṃ brahmā tatrāvasad girau /
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
GokPurS, 7, 39.2 tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ //
GokPurS, 8, 42.2 ekāṃśenāvasat tatra śataśṛṅgataṭe śubhe //
GokPurS, 12, 8.2 iti datvā varaṃ tasmai tasmiṃl liṅge 'vasat tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 13.2 narmadātīram āśrityāvasanmātṛgaṇaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 46, 11.1 hṛṣṭastuṣṭo 'vasattatra sacivaiḥ saha so 'ndhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 1.2 kasminsthāne 'vasad deva so 'ndhako daityapuṃgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 8.1 tatheti bhagavānuktvā tīrthe tatrāvasanmudā /
SkPur (Rkh), Revākhaṇḍa, 122, 2.2 patnīputrasuhṛdvargaiḥ svakarmanirato 'vasat //
SkPur (Rkh), Revākhaṇḍa, 122, 21.1 evaṃ guṇagaṇākīrṇo 'vasadvipraḥ sa bhārata /
Sātvatatantra
SātT, 1, 35.1 virāḍdehe yad avasad bhagavān purasaṃjñake /
SātT, 2, 32.2 kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe //