Occurrences

Khādiragṛhyasūtra
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Khādiragṛhyasūtra
KhādGS, 4, 3, 4.0 dvādaśa grāmā jvalite //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 2.1 jvalitāṃ vā sūrmiṃ pariṣvajya samāpnuyāt //
Buddhacarita
BCar, 9, 79.1 ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyamālayam /
BCar, 11, 52.2 dāhātmikāṃ vā jvalitāṃ tṛṇolkāṃ saṃtyajya kāmānsa punarbhajeta //
Mahābhārata
MBh, 1, 5, 17.1 athāgniśaraṇe 'paśyajjvalitaṃ jātavedasam /
MBh, 1, 5, 17.2 tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā //
MBh, 1, 5, 22.1 tad rakṣa evam āmantrya jvalitaṃ jātavedasam /
MBh, 1, 17, 21.1 tad āgataṃ jvalitahutāśanaprabhaṃ bhayaṃkaraṃ karikarabāhur acyutaḥ /
MBh, 1, 17, 28.2 viyadgataṃ jvalitahutāśanaprabhaṃ sudarśanaṃ parikupitaṃ niśāmya ca //
MBh, 1, 26, 43.2 bhūṣitāni ca anyāni jvalitānyaparāṇi ca /
MBh, 1, 28, 12.2 kṣurāntair jvalitaiścāpi cakrair ādityarūpibhiḥ //
MBh, 1, 145, 6.5 ājyabindur yathā vahnau mahati jvalite yathā /
MBh, 1, 190, 11.1 tataḥ samādhāya sa vedapārago juhāva mantrair jvalitaṃ hutāśanam /
MBh, 1, 206, 9.1 teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca /
MBh, 1, 212, 4.2 jvalitāgniprakāśena dviṣatāṃ harṣaghātinā //
MBh, 1, 212, 13.2 maṇividrumacitrāṇi jvalitāgniprabhāṇi ca //
MBh, 1, 218, 21.2 utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ /
MBh, 1, 218, 48.1 tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ /
MBh, 1, 222, 17.1 tatastīkṣṇārcir abhyāgājjvalito havyavāhanaḥ /
MBh, 1, 222, 18.1 te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā /
MBh, 2, 8, 34.1 citrāṅgadāścitramālyāḥ sarve jvalitakuṇḍalāḥ /
MBh, 2, 10, 5.2 strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ /
MBh, 2, 42, 25.1 anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ /
MBh, 2, 46, 19.2 jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe //
MBh, 3, 12, 44.2 cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva //
MBh, 3, 23, 6.2 śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ //
MBh, 3, 43, 6.1 tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ /
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 233, 3.2 pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ //
MBh, 4, 55, 23.1 athāpareṇa bāṇena jvalitena mahābhujaḥ /
MBh, 5, 47, 13.1 kṛṣṇavartmeva jvalitaḥ samiddho yathā dahet kakṣam agnir nidāghe /
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 152, 8.1 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ /
MBh, 5, 182, 10.2 vicitritāḥ kāñcanapaṭṭanaddhā yathā maholkā jvalitāstathā tāḥ //
MBh, 5, 197, 4.2 ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ /
MBh, 6, 2, 22.1 jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam /
MBh, 6, 18, 6.2 kāñcanāṅgadino rejur jvalitā iva pāvakāḥ //
MBh, 6, 75, 10.2 jvalitāgniśikhākārān vajrakalpān ajihmagān //
MBh, 6, 75, 35.2 śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva //
MBh, 6, 75, 45.2 mumoca niśitān bāṇāñ jvalitān pannagān iva //
MBh, 6, 78, 15.3 śarāṃścāśīviṣākārāñ jvalitān pannagān iva //
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 87, 6.2 jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam //
MBh, 6, 95, 51.1 jvalitāśca maholkā vai samāhatya divākaram /
MBh, 7, 7, 20.1 taṃ kārmukamahāvegam astrajvalitapāvakam /
MBh, 7, 30, 27.2 ācāryaputreṇa hate nīle jvalitatejasi //
MBh, 7, 34, 24.3 pataṃga iva saṃkruddho jvalitaṃ jātavedasam //
MBh, 7, 51, 37.3 ihaiva sampraveṣṭāhaṃ jvalitaṃ jātavedasam //
MBh, 7, 58, 19.2 mālyaṃ ca jalakumbhāṃśca jvalitaṃ ca hutāśanam //
MBh, 7, 76, 14.1 atha dṛṣṭvā vyatikrāntau jvalitāviva pāvakau /
MBh, 7, 76, 22.1 droṇād āśīviṣākārājjvalitād iva pāvakāt /
MBh, 7, 80, 3.2 pratyadṛśyanta rājendra jvalitā iva pāvakāḥ //
MBh, 7, 82, 6.2 jahāra nṛpateḥ kāyācchiro jvalitakuṇḍalam //
MBh, 7, 82, 23.2 cicheda sāratheḥ kāyācchiro jvalitakuṇḍalam //
MBh, 7, 90, 38.1 tau diśāgajasaṃkāśau jvalitāviva pāvakau /
MBh, 7, 138, 12.2 utsṛjya sarve paramāyudhāni gṛhṇīta hastair jvalitān pradīpān //
MBh, 7, 138, 26.2 madhye tathānye jvalitāgnihastāḥ senādvaye 'pi sma narā viceruḥ //
MBh, 7, 138, 27.2 madhye tathānye jvalitāgnihastā vyadīpayan pāṇḍusutasya senām //
MBh, 7, 154, 15.2 suvarṇapuṅkhajvalitaprabhābhir vicitrapuṣpābhir iva srajābhiḥ //
MBh, 7, 154, 25.1 tatastasyā vidyutaḥ prādurāsann ulkāścāpi jvalitāḥ kauravendra /
MBh, 7, 154, 29.2 vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum //
MBh, 7, 154, 54.2 mṛtyoḥ svasāraṃ jvalitām ivolkāṃ vaikartanaḥ prāhiṇod rākṣasāya //
MBh, 7, 171, 65.2 bāṇaistvarāvāñ jvalitāgnikalpair viddhvā prādānmṛtyave sāśvasūtam //
MBh, 8, 20, 29.3 dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva //
MBh, 8, 38, 28.1 calatas tasya kāyāt tu śiro jvalitakuṇḍalam /
MBh, 8, 45, 36.1 jvalitais tair mahāghoraiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 8, 56, 29.2 kakṣam iddho yathā vahnir nidāghe jvalito mahān //
MBh, 8, 65, 37.2 śarāṃs tu pañca jvalitān ivoragān pravīrayāmāsa jighāṃsur acyute //
MBh, 8, 68, 47.2 grahaś ca tiryag jvalitārkavarṇo yamasya putro 'bhyudiyāya rājan //
MBh, 9, 4, 22.1 uparyupari rājñāṃ vai jvalito bhāskaro yathā /
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
MBh, 9, 54, 34.1 gajāviva susaṃrabdhau jvalitāviva pāvakau /
MBh, 10, 14, 14.2 āstām ṛṣivarau tatra jvalitāviva pāvakau //
MBh, 11, 1, 33.2 lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ //
MBh, 11, 8, 44.1 putraśokasamutpannaṃ hutāśaṃ jvalitaṃ yathā /
MBh, 11, 21, 1.3 jvalitānalavat saṃkhye saṃśāntaḥ pārthatejasā //
MBh, 11, 25, 14.2 bhāsayanti mahīṃ bhāsā jvalitā iva pāvakāḥ //
MBh, 12, 51, 15.1 ete hi devā vasavo vimānāny āsthāya sarve jvalitāgnikalpāḥ /
MBh, 12, 68, 50.1 kuryāt kṛṣṇagatiḥ śeṣaṃ jvalito 'nilasārathiḥ /
MBh, 12, 99, 20.1 jvalitair niśitaiḥ pītaiḥ prāsaśaktiparaśvadhaiḥ /
MBh, 12, 104, 5.2 kiṃ kurvāṇaṃ na māṃ jahyājjvalitā śrīḥ pratāpinī //
MBh, 12, 253, 14.2 vānaprasthavidhānajño jājalir jvalitaḥ śriyā //
MBh, 12, 273, 2.1 jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param /
MBh, 12, 273, 3.3 ulkāśca jvalitāstasya dīptāḥ pārśve prapedire //
MBh, 12, 274, 15.2 pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā //
MBh, 12, 274, 20.1 te vimānair mahātmāno jvalitair jvalanaprabhāḥ /
MBh, 12, 288, 11.1 kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum /
MBh, 12, 326, 9.2 ajinaṃ daṇḍakāṣṭhaṃ ca jvalitaṃ ca hutāśanam /
MBh, 13, 83, 45.3 apatyārthaṃ nigṛhṇīṣva tejo jvalitam uttamam //
MBh, 13, 85, 10.1 tatastasmin sampravṛtte satre jvalitapāvake /
MBh, 13, 142, 16.2 vyasṛjañjvalitān agnīn kapānāṃ prāṇanāśanān //
MBh, 14, 22, 28.2 prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva //
MBh, 14, 57, 42.2 guror guruṃ māṃ jānīhi jvalitaṃ jātavedasam /
MBh, 14, 63, 16.2 ūṣuḥ pratītāḥ kuśasaṃstareṣu yathādhvareṣu jvalitā havyavāhāḥ //
MBh, 14, 69, 3.1 tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā /
MBh, 14, 74, 19.2 preṣayāmāsa saṃkruddho jvalitān iva pāvakān //
MBh, 14, 83, 12.2 śarānmumoca jvalitān dīptāsyān iva pannagān //
Manusmṛti
ManuS, 7, 90.2 na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ //
Rāmāyaṇa
Rām, Bā, 17, 28.1 sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam /
Rām, Bā, 58, 11.1 te ca śiṣyāḥ samāgamya muniṃ jvalitatejasam /
Rām, Ay, 6, 2.2 mahate daivatāyājyaṃ juhāva jvalite 'nale //
Rām, Ay, 9, 1.1 evam uktā tu kaikeyī krodhena jvalitānanā /
Rām, Ay, 14, 20.2 prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā //
Rām, Ay, 48, 32.2 uvāca naraśārdūlo muniṃ jvalitatejasam //
Rām, Ay, 63, 11.2 sahasā cāpi saṃśāntaṃ jvalitaṃ jātavedasam //
Rām, Ār, 3, 2.1 tam uvāca tato rāmo rākṣasaṃ jvalitānanam /
Rām, Ār, 5, 1.2 abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasam //
Rām, Ār, 28, 27.1 tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadām /
Rām, Ār, 42, 11.2 mumoca jvalitaṃ dīptam astrabrahmavinirmitam //
Rām, Ār, 68, 2.1 lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ /
Rām, Ki, 29, 18.2 na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit //
Rām, Ki, 39, 40.1 saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ /
Rām, Ki, 59, 14.1 athāpaśyam adūrastham ṛṣiṃ jvalitatejasam /
Rām, Su, 19, 21.1 iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ /
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Yu, 18, 37.2 sarve vaiśvānarasamā jvalitāśīviṣopamāḥ //
Rām, Yu, 59, 85.1 tatastaṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam /
Rām, Yu, 62, 39.1 tatastu coditāstena rākṣasā jvalitāyudhāḥ /
Rām, Yu, 62, 41.2 dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam //
Rām, Yu, 66, 31.1 tam āpatantaṃ jvalitaṃ kharaputrakarāccyutam /
Rām, Yu, 78, 33.1 tacchiraḥ saśirastrāṇaṃ śrīmajjvalitakuṇḍalam /
Rām, Yu, 88, 15.1 sāratheścāpi bāṇena śiro jvalitakuṇḍalam /
Rām, Yu, 88, 21.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
Rām, Yu, 92, 20.1 adya te maccharaiśchinnaṃ śiro jvalitakuṇḍalam /
Rām, Yu, 96, 20.3 rāvaṇasya śiro 'chindacchrīmajjvalitakuṇḍalam //
Rām, Utt, 7, 26.1 sumāler nardatastasya śiro jvalitakuṇḍalam /
Rām, Utt, 26, 45.1 tasminn udāhṛte śāpe jvalitāgnisamaprabhe /
Rām, Utt, 99, 2.1 agnihotraṃ vrajatvagre sarpir jvalitapāvakam /
Saundarānanda
SaundĀ, 8, 19.1 mahatā khalu jātavedasā jvalitādutpatito vanadrumāt /
SaundĀ, 10, 31.1 rociṣṇavo nāma patatriṇo 'nye dīptāgnivarṇā jvalitairivāsyaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 44.1 rakṣoghnatailajvalitapradīpahatapāpmani /
AHS, Utt., 13, 33.3 yat tutthaṃ jvalitam anekaśo niṣiktaṃ tat kuryād garuḍasamaṃ narasya cakṣuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 17.2 sarvavijñeyavijñānamanojvalitadhīr iti //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 2, 20.1 jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ /
Kir, 3, 20.1 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ /
Kir, 3, 58.2 kavacaṃ ca saratnam udvahañjvalitajyotir ivāntaraṃ divaḥ //
Kir, 7, 2.1 sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ /
Kir, 7, 26.1 sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni /
Kir, 15, 2.2 muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ //
Kir, 15, 21.2 jvalitānyaguṇair gurvī sthitā tejasi mānyatā //
Kir, 15, 47.2 jvalitauṣadhijātavedasā himaśailena samaṃ vididyute //
Kir, 16, 5.2 na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti //
Kir, 17, 15.2 tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya //
Liṅgapurāṇa
LiPur, 1, 96, 13.1 jvalitaḥ sa nṛsiṃhāgniḥ śamayainaṃ durāsadam /
LiPur, 2, 25, 98.2 juhuyādagnimadhye tu jvalite 'tha mahāmune //
Matsyapurāṇa
MPur, 153, 202.1 jvalitaṃ jvalanābhāsamaṅkuśaṃ kuliśaṃ yathā /
MPur, 154, 480.1 muktājālapariṣkāraṃ jvalitauṣadhidīpitam /
MPur, 161, 58.2 vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ //
MPur, 161, 70.2 anarghyamaṇivajrārciḥśikhājvalitakuṇḍalaḥ //
MPur, 161, 72.2 hiraṇyakaśipurdaitya āste jvalitakuṇḍalaḥ //
MPur, 161, 82.1 daityadānavasaṃghāste sarve jvalitakuṇḍalāḥ /
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
MPur, 163, 8.2 mṛgendrāyāsṛjannāśu jvalitāni samantataḥ //
MPur, 163, 14.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
MPur, 168, 16.1 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam /
Suśrutasaṃhitā
Su, Sū., 30, 15.2 divā jyotīṃṣi yaścāpi jvalitānīva paśyati //
Viṣṇupurāṇa
ViPur, 5, 38, 3.2 viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 13.1 jvalitaśikhiphalākṣatekṣubhakṣā dviradamṛdaṅkuśacāmarāyudhāni /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 17.2 sasaṅkulairbhūtagaṇairjvalite iva rodasī //
Bhāratamañjarī
BhāMañj, 1, 457.2 jyeṣṭhāmambābhidhāṃ tāsāṃ tatyāja jvalitāmiva //
BhāMañj, 5, 350.1 nivṛttabāndhavagaṇā lubdhānāṃ jvalitāḥ śriyaḥ /
BhāMañj, 5, 596.1 etadākarṇya sahasā tāmahaṃ jvalitāmiva /
BhāMañj, 6, 14.1 saureṇa pīḍitā gāḍhaṃ rohiṇī jvalitā diśaḥ /
BhāMañj, 7, 456.2 hemapuṅkhaiḥ śaraiścakre jvalitānalasaṃnibham //
BhāMañj, 7, 467.2 bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān //
BhāMañj, 7, 615.2 jvalitāni vanānīva naktamoṣadhimaṇḍalaiḥ //
BhāMañj, 7, 644.1 stambhapramāṇair viśikhair jvalitairulmukairiva /
BhāMañj, 7, 771.2 uccairuvāca bhūpālāñjvalitānastratejasā //
BhāMañj, 10, 100.1 droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
BhāMañj, 11, 16.2 pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ //
BhāMañj, 11, 27.1 tānyāyudhāni sahasā jvalitānyeva tejasā /
BhāMañj, 11, 33.1 tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ /
BhāMañj, 11, 86.1 iti bruvāṇe govinde pārthāstre jvalite bhuvi /
BhāMañj, 13, 622.1 tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ /
BhāMañj, 13, 1534.2 vicchāyatāpajvalitāḥ paraloke hi bhūmayaḥ //
BhāMañj, 13, 1593.1 tānyapi jvalitānyeva bhītāstyaktvā munīśvarāḥ /
BhāMañj, 14, 26.1 kathayitvā prahṛṣṭaśca jvalitaṃ jātavedasam /
BhāMañj, 14, 98.1 etacchrutvā muniḥ kopājjvalitānalasaṃnibhaḥ /
Garuḍapurāṇa
GarPur, 1, 143, 37.1 kapirjvalitalāṅgūlo laṅkāṃ dehe mahābalaḥ /
Kathāsaritsāgara
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 3, 4, 213.1 svaprabhābhinnatimirāṃ rajanijvalitāmiva /
KSS, 3, 4, 395.1 sa janairdadṛśe tatra śikhare jvalitauṣadhau /
KSS, 4, 2, 103.2 śubhagandhavahaṃ hāri jvalitauṣadhidīpikam //
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
KSS, 5, 3, 180.1 ihākasmācca pāpo māṃ daityo jvalitalocanaḥ /
Rasamañjarī
RMañj, 3, 14.0 tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī //
RMañj, 10, 8.2 divājyotīṃṣi yaścāpi jvalitāni ca paśyati //
Rasaratnasamuccaya
RRS, 3, 44.1 tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /
Rasaratnākara
RRĀ, R.kh., 5, 8.1 tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
RRĀ, V.kh., 18, 125.1 jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /
RRĀ, V.kh., 19, 123.1 tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
Rasendracintāmaṇi
RCint, 5, 15.1 tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /
Rasādhyāya
RAdhy, 1, 275.2 jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 214.2, 2.0 yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ //
Tantrāloka
TĀ, 5, 125.2 jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate //
TĀ, 5, 150.2 dīpavajjvalito bindurbhāsate vighanārkavat //
Ānandakanda
ĀK, 1, 19, 24.2 dāvāgninātijvalitā diśo bhūmiśca dhūsarāḥ //
Āryāsaptaśatī
Āsapt, 2, 114.1 īrṣyāroṣajvalito nijapatisaṅgaṃ vicintayaṃs tasyāḥ /
Gheraṇḍasaṃhitā
GherS, 3, 76.1 pradīpte jvalite vahnau yadi patati sādhakaḥ /
Haribhaktivilāsa
HBhVil, 2, 227.1 ṣoḍaśākṣaramantreṇa homayej jvalitānalaḥ /
Rasakāmadhenu
RKDh, 1, 1, 266.2 kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 61.1 samāgatau tadā dṛṣṭau madhye jvalitapāvakau /
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /