Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8781
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
brahmāstraṃ tu yadā rājan kṛṣṇena pratisaṃhṛtam / (1.2) Par.?
tadā tad veśma te pitrā tejasābhividīpitam // (1.3) Par.?
tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat / (2.1) Par.?
antarikṣe ca vāg āsīt sādhu keśava sādhviti // (2.2) Par.?
tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā / (3.1) Par.?
tataḥ prāṇān punar lebhe pitā tava janeśvara / (3.2) Par.?
vyaceṣṭata ca bālo 'sau yathotsāhaṃ yathābalam // (3.3) Par.?
babhūvur muditā rājaṃstatastā bharatastriyaḥ / (4.1) Par.?
brāhmaṇān vācayāmāsur govindasya ca śāsanāt // (4.2) Par.?
tatastā muditāḥ sarvāḥ praśaśaṃsur janārdanam / (5.1) Par.?
striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ // (5.2) Par.?
kuntī drupadaputrī ca subhadrā cottarā tathā / (6.1) Par.?
striyaścānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ // (6.2) Par.?
tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ / (7.1) Par.?
sūtamāgadhasaṃghāścāpyastuvan vai janārdanam / (7.2) Par.?
kuruvaṃśastavākhyābhir āśīrbhir bharatarṣabha // (7.3) Par.?
utthāya tu yathākālam uttarā yadunandanam / (8.1) Par.?
abhyavādayata prītā saha putreṇa bhārata / (8.2) Par.?
tatastasyai dadau prīto bahuratnaṃ viśeṣataḥ // (8.3) Par.?
tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ / (9.1) Par.?
pitustava mahārāja satyasaṃdho janārdanaḥ // (9.2) Par.?
parikṣīṇe kule yasmājjāto 'yam abhimanyujaḥ / (10.1) Par.?
parikṣid iti nāmāsya bhavatvityabravīt tadā // (10.2) Par.?
so 'vardhata yathākālaṃ pitā tava narādhipa / (11.1) Par.?
manaḥprahlādanaścāsīt sarvalokasya bhārata // (11.2) Par.?
māsajātastu te vīra pitā bhavati bhārata / (12.1) Par.?
athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ // (12.2) Par.?
tān samīpagatāñ śrutvā niryayur vṛṣṇipuṃgavāḥ / (13.1) Par.?
alaṃcakruśca mālyaughaiḥ puruṣā nāgasāhvayam // (13.2) Par.?
patākābhir vicitrābhir dhvajaiśca vividhair api / (14.1) Par.?
veśmāni samalaṃcakruḥ paurāścāpi janādhipa // (14.2) Par.?
devatāyatanānāṃ ca pūjā bahuvidhāstathā / (15.1) Par.?
saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā // (15.2) Par.?
rājamārgāśca tatrāsan sumanobhir alaṃkṛtāḥ / (16.1) Par.?
śuśubhe tat puraṃ cāpi samudraughanibhasvanam // (16.2) Par.?
nartakaiścāpi nṛtyadbhir gāyanānāṃ ca nisvanaiḥ / (17.1) Par.?
āsīd vaiśravaṇasyeva nivāsastat puraṃ tadā // (17.2) Par.?
bandibhiśca narai rājan strīsahāyaiḥ sahasraśaḥ / (18.1) Par.?
tatra tatra vivikteṣu samantād upaśobhitam // (18.2) Par.?
patākā dhūyamānāśca śvasatā mātariśvanā / (19.1) Par.?
adarśayann iva tadā kurūn vai dakṣiṇottarān // (19.2) Par.?
aghoṣayat tadā cāpi puruṣo rājadhūrgataḥ / (20.1) Par.?
sarvarātrivihāro 'dya ratnābharaṇalakṣaṇaḥ // (20.2) Par.?
Duration=0.11316800117493 secs.