Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mahācīnatantra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 71, 57.6 dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam //
MBh, 1, 131, 18.2 kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam //
MBh, 1, 133, 4.4 sarvāḥ prakṛtayaścaiva prayayur vāraṇāvatam //
MBh, 1, 137, 17.5 javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ //
MBh, 1, 142, 34.2 prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī //
MBh, 1, 175, 1.4 prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 176, 3.2 kathānte cābhyanujñātāḥ prayayur drupadakṣayam //
MBh, 1, 181, 34.2 iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ //
MBh, 1, 186, 3.7 saṃgīyamānāḥ prayayuḥ prahṛṣṭā dīpair jvaladbhiḥ sahitāśca vipraiḥ /
MBh, 1, 212, 1.201 samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ /
MBh, 1, 212, 1.203 samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ /
MBh, 1, 213, 29.4 prayayuḥ siṃhanādena subhadrām avalokakāḥ /
MBh, 2, 23, 8.2 sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ //
MBh, 2, 31, 2.1 prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ /
MBh, 2, 65, 17.2 prayayur hṛṣṭamanasa indraprasthaṃ purottamam //
MBh, 3, 1, 9.2 udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā //
MBh, 3, 4, 10.2 dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam //
MBh, 3, 6, 1.3 prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ //
MBh, 3, 23, 48.2 āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata //
MBh, 3, 25, 13.2 tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 91, 25.2 mārgaśīrṣyām atītāyāṃ puṣyeṇa prayayus tataḥ //
MBh, 3, 91, 28.2 prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya //
MBh, 3, 143, 2.2 pāñcālīsahitā rājan prayayur gandhamādanam //
MBh, 3, 153, 22.2 lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ //
MBh, 3, 155, 24.1 te 'nujñātā mahātmānaḥ prayayur diśam uttarām /
MBh, 3, 173, 22.2 mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayur narāgryāḥ //
MBh, 3, 179, 18.2 sūtaiḥ paurogavaiś caiva kāmyakaṃ prayayur vanam //
MBh, 3, 244, 14.1 tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ /
MBh, 3, 253, 22.2 etāvad uktvā prayayur hi śīghraṃ tānyeva vartmānyanuvartamānāḥ /
MBh, 3, 299, 27.2 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata //
MBh, 4, 1, 2.68 prayujyāpṛcchya bharatān yathāsvān prayayur gṛhān /
MBh, 4, 1, 2.74 utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata /
MBh, 5, 81, 32.2 saṃsādhanārthaṃ prayayuḥ kṣatriyāḥ kṣatriyarṣabham //
MBh, 5, 148, 4.1 tataste pṛthivīpālāḥ prayayuḥ sahasainikāḥ /
MBh, 5, 149, 56.2 skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ //
MBh, 5, 196, 1.3 duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati //
MBh, 5, 196, 5.2 prayayuḥ sarva evaite bhāradvājapurogamāḥ //
MBh, 5, 197, 20.2 nadantaḥ prayayus teṣām anīkāni sahasraśaḥ //
MBh, 6, 42, 3.2 bhīṣmeṇa yuddham icchantaḥ prayayur hṛṣṭamānasāḥ //
MBh, 6, 60, 63.3 uttamaṃ javam āsthāya prayayur yatra so 'bhavat //
MBh, 6, 60, 73.1 kauravāstu tato rājan prayayuḥ śibiraṃ svakam /
MBh, 6, 73, 50.2 punar yuddhāya samare prayayur bhīmapārṣatau //
MBh, 6, 73, 53.3 madhyaṃdinagate sūrye prayayuḥ sarva eva hi //
MBh, 6, 74, 19.2 bhṛśam aśvaiḥ prajavitaiḥ prayayur yatra te rathāḥ //
MBh, 6, 82, 49.2 parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati //
MBh, 6, 88, 20.2 uttamaṃ javam āsthāya prayayur yatra kauravaḥ //
MBh, 6, 100, 12.2 prayayuḥ phalgunārthāya yatra bhīṣmo vyavasthitaḥ //
MBh, 6, 104, 11.2 agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati //
MBh, 8, 68, 40.2 dhanaṃjayasyādhiratheś ca vismitāḥ praśaṃsamānāḥ prayayus tadā janāḥ //
MBh, 9, 11, 29.2 prayayuḥ siṃhanādena duryodhanavadhepsayā //
MBh, 9, 17, 24.2 evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ //
MBh, 9, 22, 60.2 prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ //
MBh, 9, 24, 43.1 kṛpaśca kṛtavarmā ca prayayur yatra saubalaḥ /
MBh, 9, 26, 27.3 prayayuḥ siṃhanādena duryodhanajighāṃsayā //
MBh, 9, 28, 63.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 68.2 rājadārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 70.2 svān svān dārān upādāya prayayur nagaraṃ prati //
MBh, 9, 28, 72.2 prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ //
MBh, 9, 29, 34.2 māṃsabhārān upādāya prayayuḥ śibiraṃ prati //
MBh, 9, 35, 39.2 prayayustatra yatrāsau tritayajñaḥ pravartate //
MBh, 9, 42, 5.3 prayayur hi tato rājan yena tīrthaṃ hi tat tathā //
MBh, 9, 61, 1.2 tataste prayayuḥ sarve nivāsāya mahīkṣitaḥ /
MBh, 11, 10, 20.2 āmantryānyonyam udvignāstridhā te prayayustataḥ //
MBh, 11, 10, 22.1 evaṃ te prayayur vīrā vīkṣamāṇāḥ parasparam /
MBh, 12, 53, 20.2 meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ //
MBh, 12, 53, 22.2 gāṃ khurāgraistathā rājaṃl likhantaḥ prayayustadā //
MBh, 12, 149, 79.3 dahyamānāḥ sutasnehāt prayayur bāndhavā gṛhān //
MBh, 13, 96, 51.1 prayayuste tato bhūyastīrthāni vanagocarāḥ /
MBh, 14, 10, 32.2 sarve 'nujñātāḥ prayayuḥ pārthivena yathājoṣaṃ tarpitāḥ prītimantaḥ //
MBh, 14, 62, 19.2 āśāsya ca mahātmānaṃ prayayur muditā bhṛśam //
MBh, 14, 62, 21.2 brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ //
MBh, 14, 63, 1.2 tataste prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ /
MBh, 14, 84, 14.2 prayayustāṃstadā rājann ugraseno nyavārayat //
MBh, 15, 24, 23.2 hutvāgniṃ vidhivat sarve prayayuste yathākramam /
MBh, 15, 30, 12.2 stryadhyakṣayuktāḥ prayayur visṛjanto 'mitaṃ vasu //
MBh, 15, 31, 7.1 tair ākhyātena mārgeṇa tataste prayayustadā /
MBh, 15, 44, 50.1 nyāyataḥ śvaśure vṛttiṃ prayujya prayayustataḥ /
MBh, 15, 44, 50.3 saṃdiṣṭāścetikartavyaṃ prayayur bhartṛbhiḥ saha //
MBh, 17, 1, 27.2 kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ //
MBh, 17, 3, 23.1 prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ /
Rāmāyaṇa
Rām, Bā, 17, 3.2 muditāḥ prayayur deśān praṇamya munipuṃgavam //
Rām, Bā, 69, 5.1 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ /
Rām, Ay, 77, 2.1 agrataḥ prayayus tasya sarve mantripurodhasaḥ /
Rām, Ay, 86, 32.2 prayayuḥ sumahārhāṇi pādair eva padātayaḥ //
Rām, Ay, 86, 33.2 rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā //
Rām, Ay, 105, 2.2 agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ //
Rām, Ay, 107, 10.2 prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat //
Rām, Ki, 24, 27.2 krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ //
Rām, Yu, 4, 60.2 vidhamanto girivarān prayayuḥ plavagarṣabhāḥ //
Rām, Utt, 23, 32.2 mahodareṇa gadayā hatāste prayayuḥ kṣitim //
Rām, Utt, 25, 36.2 rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram //
Matsyapurāṇa
MPur, 133, 69.2 pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ //
MPur, 138, 3.1 prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ /
MPur, 138, 13.2 ityanyonyam anūccārya prayayuryamasādanam //
MPur, 153, 154.2 tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ //
MPur, 154, 379.1 prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat /
MPur, 154, 465.2 niyāmitāḥ prayayuratīva harṣitāścarācaraṃ jagadakhilaṃ hyapūrayan //
Viṣṇupurāṇa
ViPur, 1, 9, 111.2 jyotīṃṣi ca yathāmārgaṃ prayayur munisattama //
ViPur, 1, 12, 40.3 prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ //
ViPur, 5, 5, 6.1 ityuktāḥ prayayurgopā nandagopapurogamāḥ /
ViPur, 5, 6, 26.1 tataḥ kṣaṇena prayayuḥ śakaṭairgodhanaistathā /
ViPur, 5, 37, 36.2 prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 47.2 tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ //
BhāgPur, 4, 9, 1.2 ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam /
BhāgPur, 4, 24, 19.3 diśaṃ pratīcīṃ prayayustapasyādṛtacetasaḥ //
Bhāratamañjarī
BhāMañj, 1, 195.2 medonadyaḥ suvipulāḥ prayayuḥ saritāṃ patim //
BhāMañj, 1, 590.2 pitāmahāya ca kṣipraṃ prayayuste tapovanam //
BhāMañj, 1, 1195.2 sānugāḥ pāṇḍutanayāḥ prayayurhastināpuram //
BhāMañj, 1, 1199.2 prayayuḥ khāṇḍavaprasthamāmbikeyasya śāsanāt //
BhāMañj, 1, 1333.2 khinnā ghanājyadhūmena prayayurnaṣṭalocanāḥ //
BhāMañj, 10, 7.2 narendrasūcanabhayātprayayurgautamādayaḥ //
BhāMañj, 10, 87.2 praśaṃsantaśca tadyuddhaṃ prayayurvyomacāriṇaḥ //
BhāMañj, 13, 1392.1 ityukte muninā sarvāḥ prayayustāḥ sulocanāḥ /
BhāMañj, 13, 1616.2 śatakratuṃ puraskṛtya tīrthāni prayayuḥ purā //
BhāMañj, 15, 39.2 viṣaṇṇāḥ prayayurmūrcchāṃ snāyuśeṣānvilokya tān //
BhāMañj, 17, 9.2 āśāmudīcīṃ prayayurbhuvaḥ kṛtvā pradakṣiṇam //
Kathāsaritsāgara
KSS, 3, 2, 97.2 tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ //
KSS, 3, 3, 89.2 vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam //
Mahācīnatantra
Mahācīnatantra, 7, 7.1 iti saṃcintya te sarve prayayuḥ parameśvaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 76.1 vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ /