Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2597
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ / (1.2) Par.?
abhigamya tadā rājann idaṃ vacanam abruvan // (1.3) Par.?
rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha / (2.1) Par.?
devarṣiṇā ca sahito lomaśena mahātmanā // (2.2) Par.?
asmān api mahārāja netum arhasi pāṇḍava / (3.1) Par.?
asmābhir hi na śakyāni tvad ṛte tāni kaurava // (3.2) Par.?
śvāpadair upasṛṣṭāni durgāṇi viṣamāṇi ca / (4.1) Par.?
agamyāni narair alpais tīrthāni manujeśvara // (4.2) Par.?
bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā / (5.1) Par.?
bhavadbhiḥ pālitāḥ śūrair gacchema vayam apy uta // (5.2) Par.?
bhavatprasādāddhi vayaṃ prāpnuyāma phalaṃ śubham / (6.1) Par.?
tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ pate // (6.2) Par.?
tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ / (7.1) Par.?
bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa // (7.2) Par.?
bhavān api narendrasya kārtavīryasya bhārata / (8.1) Par.?
aṣṭakasya ca rājarṣer lomapādasya caiva ha // (8.2) Par.?
bharatasya ca vīrasya sārvabhaumasya pārthiva / (9.1) Par.?
dhruvaṃ prāpsyasi duṣprāpāṃllokāṃs tīrthapariplutaḥ // (9.2) Par.?
prabhāsādīni tīrthāni mahendrādīṃś ca parvatān / (10.1) Par.?
gaṅgādyāḥ saritaś caiva plakṣādīṃś ca vanaspatīn / (10.2) Par.?
tvayā saha mahīpāla draṣṭum icchāmahe vayam // (10.3) Par.?
yadi te brāhmaṇeṣvasti kācit prītir janādhipa / (11.1) Par.?
kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase // (11.2) Par.?
tīrthāni hi mahābāho tapovighnakaraiḥ sadā / (12.1) Par.?
anukīrṇāni rakṣobhis tebhyo nas trātum arhasi // (12.2) Par.?
tīrthānyuktāni dhaumyena nāradena ca dhīmatā / (13.1) Par.?
yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ // (13.2) Par.?
vidhivat tāni sarvāṇi paryaṭasva narādhipa / (14.1) Par.?
dhūtapāpmā sahāsmābhir lomaśena ca pālitaḥ // (14.2) Par.?
sa tathā pūjyamānas tair harṣād aśrupariplutaḥ / (15.1) Par.?
bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ / (15.2) Par.?
bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ // (15.3) Par.?
lomaśaṃ samanujñāpya dhaumyaṃ caiva purohitam / (16.1) Par.?
tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī / (16.2) Par.?
draupadyā cānavadyāṅgyā gamanāya mano dadhe // (16.3) Par.?
atha vyāso mahābhāgas tathā nāradaparvatau / (17.1) Par.?
kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ // (17.2) Par.?
teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi / (18.1) Par.?
satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan // (18.2) Par.?
yudhiṣṭhira yamau bhīma manasā kurutārjavam / (19.1) Par.?
manasā kṛtaśaucā vai śuddhās tīrthāni gacchata // (19.2) Par.?
śarīraniyamaṃ hyāhur brāhmaṇā mānuṣaṃ vratam / (20.1) Par.?
manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ // (20.2) Par.?
mano hyaduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa / (21.1) Par.?
maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata // (21.2) Par.?
te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ / (22.1) Par.?
daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha // (22.2) Par.?
te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ / (23.1) Par.?
kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ // (23.2) Par.?
lomaśasyopasaṃgṛhya pādau dvaipāyanasya ca / (24.1) Par.?
nāradasya ca rājendra devarṣeḥ parvatasya ca // (24.2) Par.?
dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ / (25.1) Par.?
mārgaśīrṣyām atītāyāṃ puṣyeṇa prayayus tataḥ // (25.2) Par.?
kaṭhināni samādāya cīrājinajaṭādharāḥ / (26.1) Par.?
abhedyaiḥ kavacair yuktās tīrthānyanvacaraṃs tadā // (26.2) Par.?
indrasenādibhir bhṛtyai rathaiḥ paricaturdaśaiḥ / (27.1) Par.?
mahānasavyāpṛtaiś ca tathānyaiḥ paricārakaiḥ // (27.2) Par.?
sāyudhā baddhanistriṃśās tūṇavantaḥ samārgaṇāḥ / (28.1) Par.?
prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya // (28.2) Par.?
Duration=0.10773301124573 secs.