Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tataḥ kruddhā mahārāja saubalasya padānugāḥ / (1.2) Par.?
tyaktvā jīvitam ākrande pāṇḍavān paryavārayan // (1.3) Par.?
tān arjunaḥ pratyagṛhṇāt sahadevajaye dhṛtaḥ / (2.1) Par.?
bhīmasenaśca tejasvī kruddhāśīviṣadarśanaḥ // (2.2) Par.?
śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām / (3.1) Par.?
saṃkalpam akaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ // (3.2) Par.?
pragṛhītāyudhān bāhūn yodhānām abhidhāvatām / (4.1) Par.?
bhallaiścicheda bībhatsuḥ śirāṃsyapi hayān api // (4.2) Par.?
te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ / (5.1) Par.?
tvaritā lokavīreṇa prahatāḥ savyasācinā // (5.2) Par.?
tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam / (6.1) Par.?
hataśeṣān samānīya kruddho rathaśatān vibho // (6.2) Par.?
kuñjarāṃśca hayāṃścaiva pādātāṃśca paraṃtapa / (7.1) Par.?
uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ // (7.2) Par.?
samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān / (8.1) Par.?
pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata // (8.2) Par.?
tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ / (9.1) Par.?
pratyudyayū raṇe pārthāṃstava putrasya śāsanāt // (9.2) Par.?
tān abhyāpatataḥ śīghraṃ hataśeṣānmahāraṇe / (10.1) Par.?
śarair āśīviṣākāraiḥ pāṇḍavāḥ samavākiran // (10.2) Par.?
tat sainyaṃ bharataśreṣṭha muhūrtena mahātmabhiḥ / (11.1) Par.?
avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata / (11.2) Par.?
pratiṣṭhamānaṃ tu bhayānnāvatiṣṭhata daṃśitam // (11.3) Par.?
aśvair viparidhāvadbhiḥ sainyena rajasā vṛte / (12.1) Par.?
na prājñāyanta samare diśaśca pradiśastathā // (12.2) Par.?
tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ / (13.1) Par.?
abhyaghnaṃstāvakān yuddhe muhūrtād iva bhārata / (13.2) Par.?
tato niḥśeṣam abhavat tat sainyaṃ tava bhārata // (13.3) Par.?
akṣauhiṇyaḥ sametāstu tava putrasya bhārata / (14.1) Par.?
ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ // (14.2) Par.?
teṣu rājasahasreṣu tāvakeṣu mahātmasu / (15.1) Par.?
eko duryodhano rājann adṛśyata bhṛśaṃ kṣataḥ // (15.2) Par.?
tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm / (16.1) Par.?
vihīnaḥ sarvayodhaiśca pāṇḍavān vīkṣya saṃyuge // (16.2) Par.?
muditān sarvasiddhārthānnardamānān samantataḥ / (17.1) Par.?
bāṇaśabdaravāṃścaiva śrutvā teṣāṃ mahātmanām // (17.2) Par.?
duryodhano mahārāja kaśmalenābhisaṃvṛtaḥ / (18.1) Par.?
apayāne manaścakre vihīnabalavāhanaḥ // (18.2) Par.?
dhṛtarāṣṭra uvāca / (19.1) Par.?
nihate māmake sainye niḥśeṣe śibire kṛte / (19.2) Par.?
pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā / (19.3) Par.?
etanme pṛcchato brūhi kuśalo hyasi saṃjaya // (19.4) Par.?
yacca duryodhano mandaḥ kṛtavāṃstanayo mama / (20.1) Par.?
balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ // (20.2) Par.?
saṃjaya uvāca / (21.1) Par.?
rathānāṃ dve sahasre tu sapta nāgaśatāni ca / (21.2) Par.?
pañca cāśvasahasrāṇi pattīnāṃ ca śataṃ śatāḥ // (21.3) Par.?
etaccheṣam abhūd rājan pāṇḍavānāṃ mahad balam / (22.1) Par.?
parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ // (22.2) Par.?
ekākī bharataśreṣṭha tato duryodhano nṛpaḥ / (23.1) Par.?
nāpaśyat samare kaṃcit sahāyaṃ rathināṃ varaḥ // (23.2) Par.?
nardamānān parāṃścaiva svabalasya ca saṃkṣayam / (24.1) Par.?
hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt // (24.2) Par.?
ekādaśacamūbhartā putro duryodhanastava / (25.1) Par.?
gadām ādāya tejasvī padātiḥ prasthito hradam // (25.2) Par.?
nātidūraṃ tato gatvā padbhyām eva narādhipaḥ / (26.1) Par.?
sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ // (26.2) Par.?
idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā / (27.1) Par.?
mahad vaiśasam asmākaṃ kṣatriyāṇāṃ ca saṃyuge // (27.2) Par.?
evaṃ vicintayānastu pravivikṣur hradaṃ nṛpaḥ / (28.1) Par.?
duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam // (28.2) Par.?
pāṇḍavāśca mahārāja dhṛṣṭadyumnapurogamāḥ / (29.1) Par.?
abhyadhāvanta saṃkruddhāstava rājan balaṃ prati // (29.2) Par.?
śaktyṛṣṭiprāsahastānāṃ balānām abhigarjatām / (30.1) Par.?
saṃkalpam akaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ // (30.2) Par.?
tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ / (31.1) Par.?
rathe śvetahaye tiṣṭhann arjuno bahvaśobhata // (31.2) Par.?
subalasya hate putre savājirathakuñjare / (32.1) Par.?
mahāvanam iva chinnam abhavat tāvakaṃ balam // (32.2) Par.?
anekaśatasāhasre bale duryodhanasya ha / (33.1) Par.?
nānyo mahāratho rājañ jīvamāno vyadṛśyata // (33.2) Par.?
droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ / (34.1) Par.?
kṛpācca gautamād rājan pārthivācca tavātmajāt // (34.2) Par.?
dhṛṣṭadyumnastu māṃ dṛṣṭvā hasan sātyakim abravīt / (35.1) Par.?
kim anena gṛhītena nānenārtho 'sti jīvatā // (35.2) Par.?
dhṛṣṭadyumnavacaḥ śrutvā śiner naptā mahārathaḥ / (36.1) Par.?
udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatastadā // (36.2) Par.?
tam āgamya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt / (37.1) Par.?
mucyatāṃ saṃjayo jīvanna hantavyaḥ kathaṃcana // (37.2) Par.?
dvaipāyanavacaḥ śrutvā śiner naptā kṛtāñjaliḥ / (38.1) Par.?
tato mām abravīnmuktvā svasti saṃjaya sādhaya // (38.2) Par.?
anujñātastvahaṃ tena nyastavarmā nirāyudhaḥ / (39.1) Par.?
prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ // (39.2) Par.?
krośamātram apakrāntaṃ gadāpāṇim avasthitam / (40.1) Par.?
ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam // (40.2) Par.?
sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum / (41.1) Par.?
upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam // (41.2) Par.?
taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave / (42.1) Par.?
muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ // (42.2) Par.?
tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā / (43.1) Par.?
dvaipāyanaprasādācca jīvato mokṣam āhave // (43.2) Par.?
muhūrtam iva ca dhyātvā pratilabhya ca cetanām / (44.1) Par.?
bhrātṝṃśca sarvasainyāni paryapṛcchata māṃ tataḥ // (44.2) Par.?
tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān / (45.1) Par.?
bhrātṝṃśca nihatān sarvān sainyaṃ ca vinipātitam // (45.2) Par.?
trayaḥ kila rathāḥ śiṣṭāstāvakānāṃ narādhipa / (46.1) Par.?
iti prasthānakāle māṃ kṛṣṇadvaipāyano 'bravīt // (46.2) Par.?
sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ / (47.1) Par.?
aṃse māṃ pāṇinā spṛṣṭvā putraste paryabhāṣata // (47.2) Par.?
tvad anyo neha saṃgrāme kaścijjīvati saṃjaya / (48.1) Par.?
dvitīyaṃ neha paśyāmi sasahāyāśca pāṇḍavāḥ // (48.2) Par.?
brūyāḥ saṃjaya rājānaṃ prajñācakṣuṣam īśvaram / (49.1) Par.?
duryodhanastava sutaḥ praviṣṭo hradam ityuta // (49.2) Par.?
suhṛdbhistādṛśair hīnaḥ putrair bhrātṛbhir eva ca / (50.1) Par.?
pāṇḍavaiśca hṛte rājye ko nu jīvati mādṛśaḥ // (50.2) Par.?
ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt / (51.1) Par.?
asmiṃstoyahrade suptaṃ jīvantaṃ bhṛśavikṣatam // (51.2) Par.?
evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ / (52.1) Par.?
astambhayata toyaṃ ca māyayā manujādhipaḥ // (52.2) Par.?
tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān / (53.1) Par.?
apaśyaṃ sahitān ekastaṃ deśaṃ samupeyuṣaḥ // (53.2) Par.?
kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam / (54.1) Par.?
bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān // (54.2) Par.?
te sarve mām abhiprekṣya tūrṇam aśvān acodayan / (55.1) Par.?
upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya // (55.2) Par.?
apṛcchaṃścaiva māṃ sarve putraṃ tava janādhipam / (56.1) Par.?
kaccid duryodhano rājā sa no jīvati saṃjaya // (56.2) Par.?
ākhyātavān ahaṃ tebhyastadā kuśalinaṃ nṛpam / (57.1) Par.?
taccaiva sarvam ācakṣaṃ yanmāṃ duryodhano 'bravīt / (57.2) Par.?
hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ // (57.3) Par.?
aśvatthāmā tu tad rājanniśamya vacanaṃ mama / (58.1) Par.?
taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat // (58.2) Par.?
aho dhiṅ na sa jānāti jīvato 'smānnarādhipaḥ / (59.1) Par.?
paryāptā hi vayaṃ tena saha yodhayituṃ parān // (59.2) Par.?
te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ / (60.1) Par.?
prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe // (60.2) Par.?
te tu māṃ ratham āropya kṛpasya supariṣkṛtam / (61.1) Par.?
senāniveśam ājagmur hataśeṣāstrayo rathāḥ // (61.2) Par.?
tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati / (62.1) Par.?
sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam // (62.2) Par.?
tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ / (63.1) Par.?
rājadārān upādāya prayayur nagaraṃ prati // (63.2) Par.?
tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ / (64.1) Par.?
prādurāsīnmahāñ śabdaḥ śrutvā tad balasaṃkṣayam // (64.2) Par.?
tatastā yoṣito rājan krandantyo vai muhur muhuḥ / (65.1) Par.?
kurarya iva śabdena nādayantyo mahītalam // (65.2) Par.?
ājaghnuḥ karajaiścāpi pāṇibhiśca śirāṃsyuta / (66.1) Par.?
luluvuśca tadā keśān krośantyastatra tatra ha // (66.2) Par.?
hāhākāravinādinyo vinighnantya urāṃsi ca / (67.1) Par.?
krośantyastatra ruruduḥ krandamānā viśāṃ pate // (67.2) Par.?
tato duryodhanāmātyāḥ sāśrukaṇṭhā bhṛśāturāḥ / (68.1) Par.?
rājadārān upādāya prayayur nagaraṃ prati // (68.2) Par.?
vetrajharjharahastāśca dvārādhyakṣā viśāṃ pate / (69.1) Par.?
śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca / (69.2) Par.?
samādāya yayustūrṇaṃ nagaraṃ dārarakṣiṇaḥ // (69.3) Par.?
āsthāyāśvatarīyuktān syandanān apare janāḥ / (70.1) Par.?
svān svān dārān upādāya prayayur nagaraṃ prati // (70.2) Par.?
adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu / (71.1) Par.?
dadṛśustā mahārāja janā yāntīḥ puraṃ prati // (71.2) Par.?
tāḥ striyo bharataśreṣṭha saukumāryasamanvitāḥ / (72.1) Par.?
prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ // (72.2) Par.?
ā gopālāvipālebhyo dravanto nagaraṃ prati / (73.1) Par.?
yayur manuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ // (73.2) Par.?
api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam / (74.1) Par.?
prekṣamāṇāstadānyonyam ādhāvannagaraṃ prati // (74.2) Par.?
tasmiṃstadā vartamāne vidrave bhṛśadāruṇe / (75.1) Par.?
yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat // (75.2) Par.?
jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ / (76.1) Par.?
ekādaśacamūbhartā bhrātaraścāsya sūditāḥ / (76.2) Par.?
hatāśca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ // (76.3) Par.?
aham eko vimuktastu bhāgyayogād yadṛcchayā / (77.1) Par.?
vidrutāni ca sarvāṇi śibirāṇi samantataḥ // (77.2) Par.?
duryodhanasya sacivā ye kecid avaśeṣitāḥ / (78.1) Par.?
rājadārān upādāya vyadhāvannagaraṃ prati // (78.2) Par.?
prāptakālam ahaṃ manye praveśaṃ taiḥ sahābhibho / (79.1) Par.?
yudhiṣṭhiram anujñāpya bhīmasenaṃ tathaiva ca // (79.2) Par.?
etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat / (80.1) Par.?
tasya prīto 'bhavad rājā nityaṃ karuṇaveditā / (80.2) Par.?
pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat // (80.3) Par.?
tataḥ sa ratham āsthāya drutam aśvān acodayat / (81.1) Par.?
asaṃbhāvitavāṃścāpi rājadārān puraṃ prati // (81.2) Par.?
taiścaiva sahitaḥ kṣipram astaṃ gacchati bhāskare / (82.1) Par.?
praviṣṭo hāstinapuraṃ bāṣpakaṇṭho 'śrulocanaḥ // (82.2) Par.?
apaśyata mahāprājñaṃ viduraṃ sāśrulocanam / (83.1) Par.?
rājñaḥ samīpānniṣkrāntaṃ śokopahatacetasam // (83.2) Par.?
tam abravīt satyadhṛtiḥ praṇataṃ tvagrataḥ sthitam / (84.1) Par.?
asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi // (84.2) Par.?
vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ / (85.1) Par.?
etanme kāraṇaṃ sarvaṃ vistareṇa nivedaya // (85.2) Par.?
yuyutsur uvāca / (86.1) Par.?
nihate śakunau tāta sajñātisutabāndhave / (86.2) Par.?
hataśeṣaparīvāro rājā duryodhanastataḥ / (86.3) Par.?
svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt // (86.4) Par.?
apakrānte tu nṛpatau skandhāvāraniveśanāt / (87.1) Par.?
bhayavyākulitaṃ sarvaṃ prādravannagaraṃ prati // (87.2) Par.?
tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ / (88.1) Par.?
vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt // (88.2) Par.?
tato 'haṃ samanujñāpya rājānaṃ sahakeśavam / (89.1) Par.?
praviṣṭo hāstinapuraṃ rakṣaṃllokāddhi vācyatām // (89.2) Par.?
etacchrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam / (90.1) Par.?
prāptakālam iti jñātvā viduraḥ sarvadharmavit / (90.2) Par.?
apūjayad ameyātmā yuyutsuṃ vākyakovidam // (90.3) Par.?
prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye / (91.1) Par.?
adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram // (91.2) Par.?
etāvad uktvā vacanaṃ viduraḥ sarvadharmavit / (92.1) Par.?
yuyutsuṃ samanujñāpya praviveśa nṛpakṣayam / (92.2) Par.?
yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā // (92.3) Par.?
Duration=0.37331295013428 secs.