Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 7, 14.0 śucī rocata āhutaḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 5, 26.2 sa snāto babhruḥ piṅgalaḥ pṛthivyāṃ bahu rocate //
AVŚ, 11, 8, 16.2 yenedam adya rocate ko asmin varṇam ābharat //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
Kauśikasūtra
KauśS, 13, 6, 2.3 yathā sūryo divi rocate yathāntarikṣaṃ mātariśvābhivaste /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 4.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhat /
MS, 1, 5, 1, 15.2 śucī rocatā āhutaḥ //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 9, 23.0 rocate ha vā asya yajño vā brahma vā ya evaṃ veda //
MS, 2, 7, 5, 8.2 teṣāṃ bhānur ajasrā iñ śukro deveṣu rocate //
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
Taittirīyasaṃhitā
TS, 1, 5, 5, 11.2 śucī rocata āhutaḥ //
TS, 2, 2, 3, 3.10 rocata eva /
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 3, 10, 21.0 yathāsau devānāṃ rocata evam evaiṣa manuṣyāṇāṃ rocate //
TS, 5, 3, 10, 21.0 yathāsau devānāṃ rocata evam evaiṣa manuṣyāṇāṃ rocate //
Taittirīyāraṇyaka
TĀ, 5, 5, 3.4 rocata evaiṣa manuṣyeṣu /
Vasiṣṭhadharmasūtra
VasDhS, 3, 69.1 rocata iti sāyamprātaraśanāny abhipūjayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 49.1 kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhacchukraḥ śukrasya purogāḥ somaḥ somasya purogāḥ /
VSM, 11, 54.2 teṣāṃ bhānur ajasra icchukro deveṣu rocate //
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 7, 2, 2.3 śriyo eṣa rocate /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 6, 8, 1, 14.4 vi yat sūryo na rocate bṛhadbhā iti vi yat sūrya iva rocate bṛhadbhā ity etat /
ŚBM, 13, 2, 7, 9.0 saṃśito raśminā haya iti raśminaivāśvaṃ sampādayati tasmādaśvo raśminā pratihṛto bhūyiṣṭhaṃ rocate //
Ṛgveda
ṚV, 1, 43, 5.1 yaḥ śukra iva sūryo hiraṇyam iva rocate /
ṚV, 1, 58, 2.2 atyo na pṛṣṭham pruṣitasya rocate divo na sānu stanayann acikradat //
ṚV, 1, 140, 11.2 yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃ vanase ratnam ā tvam //
ṚV, 1, 148, 4.1 purūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā /
ṚV, 1, 188, 11.2 svāhākṛtīṣu rocate //
ṚV, 3, 29, 6.1 yadī manthanti bāhubhir vi rocate 'śvo na vājy aruṣo vaneṣv ā /
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 3, 55, 11.1 nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat /
ṚV, 4, 10, 5.2 śriye rukmo na rocata upāke //
ṚV, 4, 11, 1.1 bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya /
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 8, 43, 8.2 agnir vaneṣu rocate //
ṚV, 8, 43, 10.1 ud agne tava tad ghṛtād arcī rocata āhutam /
ṚV, 8, 44, 21.2 śucī rocata āhutaḥ //
ṚV, 9, 2, 6.2 saṃ sūryeṇa rocate //
ṚV, 9, 111, 1.2 dhārā sutasya rocate punāno aruṣo hariḥ /
ṚV, 10, 65, 5.2 yayor dhāma dharmaṇā rocate bṛhad yayor ubhe rodasī nādhasī vṛtau //
ṚV, 10, 69, 2.2 ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ //
ṚV, 10, 118, 3.1 sa āhuto vi rocate 'gnir īḍenyo girā /
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 5.1 senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
Lalitavistara
LalVis, 12, 2.6 tat prativedayiṣyāmastāvat kumārasya katamā te kanyā rocata iti /
Mahābhārata
MBh, 1, 2, 236.1 śrutvā tvidam upākhyānaṃ śrāvyam anyan na rocate /
MBh, 1, 33, 30.2 sarveṣām eva me buddhiḥ pannagānāṃ na rocate //
MBh, 1, 68, 1.13 śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava /
MBh, 1, 68, 11.1 nārīṇāṃ ciravāso hi bāndhaveṣu na rocate /
MBh, 1, 74, 9.3 tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate /
MBh, 1, 79, 5.3 tasmān na grahīṣye rājann iti me rocate manaḥ /
MBh, 1, 99, 4.5 rocate me vacastubhyaṃ mamāpi vacanaṃ śṛṇu /
MBh, 1, 99, 20.2 uktaṃ bhavatyā yacchreyaḥ paramaṃ rocate mama //
MBh, 1, 134, 19.5 ihaiva vastavyam iti manmano rocate 'nuja /
MBh, 1, 151, 25.102 tasmāt saputrā gacchethā brāhmaṇi yadi rocate /
MBh, 1, 151, 25.108 ekasārthāḥ prayātāsmo brāhmaṇyā yadi rocate /
MBh, 1, 165, 28.3 kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate //
MBh, 1, 192, 7.76 etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate /
MBh, 1, 195, 1.2 na rocate vigraho me pāṇḍuputraiḥ kathaṃcana /
MBh, 1, 199, 6.2 tato 'bravīd vāsudevo gamanaṃ mama rocate /
MBh, 1, 199, 22.14 pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate /
MBh, 1, 214, 16.2 kuntīmātar mamāpyetad rocate yad vayaṃ jale /
MBh, 2, 15, 8.2 balena sadṛśaṃ nāsti vīryaṃ tu mama rocate //
MBh, 2, 16, 6.2 iti buddhimatāṃ nītistanmamāpīha rocate //
MBh, 2, 51, 14.2 vākyaṃ na me rocate yat tvayoktaṃ yat te priyaṃ tat kriyatāṃ narendra /
MBh, 2, 72, 10.2 uttiṣṭhanti vināśānte naraṃ taccāsya rocate //
MBh, 2, 72, 33.1 tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ /
MBh, 3, 6, 14.2 yathāturasyeva hi pathyam annaṃ na rocate smāsya tad ucyamānam //
MBh, 3, 8, 11.3 nityaṃ hi me kathayatas tava buddhir hi rocate //
MBh, 3, 84, 20.1 ācakṣva na hi no brahman rocate tam ṛte 'rjunam /
MBh, 3, 183, 9.1 gamiṣyāmi mahāprājñe rocate me vacas tava /
MBh, 3, 197, 28.2 patiśuśrūṣayā dharmo yaḥ sa me rocate dvija //
MBh, 3, 201, 6.1 vyājena carate dharmam arthaṃ vyājena rocate /
MBh, 3, 219, 21.3 tvayā no rocate skanda sahavāsaś ciraṃ prabho //
MBh, 3, 241, 33.2 asmākaṃ rocate caiva śreyaś ca tava bhārata /
MBh, 3, 241, 35.1 rocate me vacaḥ kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ /
MBh, 3, 241, 35.2 rocate yadi yuṣmākaṃ tan mā prabrūta māciram //
MBh, 3, 267, 29.2 plavoḍupapratāraśca naivātra mama rocate //
MBh, 3, 278, 29.2 pradānam eva tasmān me rocate duhitus tava //
MBh, 3, 287, 7.2 evaṃ vatsyāmi te gehe yadi te rocate 'nagha //
MBh, 4, 1, 11.1 eteṣāṃ katamo rājannivāsastava rocate /
MBh, 4, 1, 11.3 yatra te rocate rājaṃstatra gacchāmahe vayam /
MBh, 4, 1, 14.4 tatra me rocate pārtha matsyarājāntike 'nagha //
MBh, 4, 3, 1.8 sa tvaṃ mṛduśca śūraśca kiṃ nu te rocate tviha /
MBh, 4, 9, 5.2 na śakyate jīvitum anyakarmaṇā na ca tvad anyo mama rocate nṛpaḥ //
MBh, 4, 19, 25.2 nānyapiṣṭaṃ hi matsyasya candanaṃ kila rocate //
MBh, 4, 29, 7.1 tatra yātrā mama matā yadi te rocate 'nagha /
MBh, 4, 46, 4.2 tasmād rājan bravīmyeṣa vākyaṃ te yadi rocate //
MBh, 4, 47, 16.2 atra yā māmakī buddhiḥ śrūyatāṃ yadi rocate /
MBh, 4, 63, 35.2 athavā manyase rājan dīvyāva yadi rocate //
MBh, 5, 4, 25.2 eteṣāṃ preṣyatāṃ śīghram etaddhi mama rocate //
MBh, 5, 10, 30.2 evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā //
MBh, 5, 15, 12.2 sarve śibikayā rājann etaddhi mama rocate //
MBh, 5, 30, 17.2 na tasya yuddhaṃ rocate vai kadācid vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 37, 18.2 tadauṣadhaṃ pathyam ivāturasya na rocate tava vaicitravīrya //
MBh, 5, 59, 23.1 śamo me rocate nityaṃ pārthaistāta na vigrahaḥ /
MBh, 5, 70, 89.2 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān /
MBh, 5, 71, 24.1 sarvathā tvatkṣamaṃ caitad rocate ca mamānagha /
MBh, 5, 90, 15.2 tava madhyāvataraṇaṃ mama kṛṣṇa na rocate //
MBh, 5, 90, 16.2 pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate //
MBh, 5, 95, 17.2 avagāhyaiva vicitau na ca me rocate varaḥ //
MBh, 5, 97, 16.1 paśya yadyatra te kaścid rocate guṇato varaḥ /
MBh, 5, 97, 20.3 na me 'tra rocate kaścid anyato vraja māciram //
MBh, 5, 101, 17.2 mātale paśya yadyatra kaścit te rocate varaḥ //
MBh, 5, 102, 6.2 sumukho bhavataḥ pautro rocate duhituḥ patiḥ //
MBh, 5, 102, 7.1 yadi te rocate saumya bhujagottama māciram /
MBh, 5, 122, 19.1 rocate te pitustāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 154, 9.1 rocate me mahābāho kriyatāṃ yad anantaram /
MBh, 5, 190, 6.2 yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ /
MBh, 6, 60, 67.1 na rocate me saṃgrāmo haiḍimbena durātmanā /
MBh, 6, 60, 69.1 tanna me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ /
MBh, 6, 103, 50.3 rocate me mahābāho satataṃ tava bhāṣitam //
MBh, 6, 103, 73.2 aprasūte ca duṣprekṣye na yuddhaṃ rocate mama //
MBh, 7, 74, 36.2 kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate //
MBh, 7, 102, 18.3 gamanaṃ rocate mahyaṃ yatra yātau mahārathau //
MBh, 8, 6, 19.1 śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate /
MBh, 8, 40, 84.2 śramo mā bādhate kṛṣṇa yathā vā tava rocate //
MBh, 9, 3, 9.2 śrutvā kuru mahārāja yadi te rocate 'nagha //
MBh, 9, 4, 6.2 ucyamānaṃ mahābāho na me viprāgrya rocate //
MBh, 9, 62, 25.1 tatra me gamanaṃ prāptaṃ rocate tava mādhava /
MBh, 10, 2, 12.2 utthānaṃ te vigarhanti prājñānāṃ tanna rocate //
MBh, 10, 3, 13.2 bhavatyanityaprajñatvāt sā tasyaiva na rocate //
MBh, 12, 76, 4.2 yad yad ācarate rājā tat prajānāṃ hi rocate //
MBh, 12, 97, 22.2 āsan rājñāṃ purāṇānāṃ sarvaṃ tanmama rocate //
MBh, 12, 106, 3.3 yadyetad rocate rājan punar brūhi bravīmi te //
MBh, 12, 112, 25.1 na tvevaṃ mama saṃtoṣād rocate 'nyanmṛgādhipa /
MBh, 12, 128, 9.3 tathā tathā vijānāti vijñānaṃ cāsya rocate //
MBh, 12, 149, 82.1 na me mānuṣaloko 'yaṃ muhūrtam api rocate /
MBh, 12, 192, 23.3 svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha //
MBh, 12, 205, 1.3 teṣāṃ vijñānaniṣṭhānām anyat tattvaṃ na rocate //
MBh, 12, 224, 48.2 ato yanmanyate dhātā tasmāt tat tasya rocate //
MBh, 12, 251, 12.3 yadā niyatidaurbalyam athaiṣām eva rocate //
MBh, 12, 251, 18.1 yadā niyatikārpaṇyam athaiṣām eva rocate /
MBh, 12, 265, 7.1 vyājena carato dharmam arthavyājo 'pi rocate /
MBh, 12, 315, 6.1 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate /
MBh, 12, 318, 56.1 ato me rocate gantum ādityaṃ dīptatejasam /
MBh, 13, 52, 21.1 niyamaṃ kaṃcid ārapsye yuvayor yadi rocate /
MBh, 13, 81, 10.3 na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate //
MBh, 13, 102, 28.2 yathā ca rocate tubhyaṃ tathā kartāsmyahaṃ mune //
MBh, 14, 15, 25.1 tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna /
MBh, 14, 27, 15.2 arciteṣu pralīneṣu teṣvanyad rocate vanam //
MBh, 14, 28, 18.1 ahiṃsā sarvabhūtānāṃ nityam asmāsu rocate /
MBh, 14, 51, 43.1 rocate me mahābāho gamanaṃ tava keśava /
MBh, 14, 62, 11.1 rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā /
Manusmṛti
ManuS, 3, 62.1 striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam /
ManuS, 3, 62.2 tasyāṃ tv arocamānāyāṃ sarvam eva na rocate //
ManuS, 4, 20.2 tathā tathā vijānāti vijñānaṃ cāsya rocate //
Rāmāyaṇa
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Ay, 8, 22.2 etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava //
Rām, Ay, 18, 2.1 na rocate mamāpy etad ārye yad rāghavo vanam /
Rām, Ay, 18, 17.2 yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate //
Rām, Ay, 20, 10.2 tathāpy upekṣaṇīyaṃ te na me tad api rocate //
Rām, Ay, 26, 13.2 vanavāsasya śūrasya caryā hi mama rocate //
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 41, 22.2 rocate me mahāprājña kṣipram āruhyatām iti //
Rām, Ār, 8, 10.1 na hi me rocate vīra gamanaṃ daṇḍakān prati /
Rām, Ār, 8, 29.2 vicārya buddhyā tu sahānujena yad rocate tat kuru mācireṇa //
Rām, Ār, 32, 23.1 rocate yadi te vākyaṃ mamaitad rākṣaseśvara /
Rām, Ār, 51, 16.1 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate /
Rām, Ki, 5, 12.1 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ /
Rām, Ki, 15, 8.1 sahasā tava niṣkrāmo mama tāvan na rocate /
Rām, Ki, 37, 3.3 kiṣkindhāyā viniṣkrāma yadi te saumya rocate //
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Su, 22, 39.1 vibhajāma tataḥ sarvā vivādo me na rocate /
Rām, Su, 22, 40.2 ajāmukhyā yad uktaṃ hi tad eva mama rocate //
Rām, Su, 25, 28.2 abhiyācāma vaidehīm etaddhi mama rocate //
Rām, Su, 28, 35.1 asatyāni ca yuddhāni saṃśayo me na rocate /
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Su, 35, 10.1 mama pratipradānaṃ hi rāvaṇasya na rocate /
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Rām, Yu, 10, 21.1 nivāryamāṇasya mayā hitaiṣiṇā na rocate te vacanaṃ niśācara /
Rām, Yu, 13, 17.1 vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate /
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 13, 18.2 ubhābhyāṃ sampradhāryāryaṃ rocate yat tad ucyatām //
Rām, Yu, 26, 9.1 tanmahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa /
Rām, Yu, 52, 16.2 ekasya gamanaṃ tatra na hi me rocate tava //
Rām, Yu, 82, 19.2 yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate //
Rām, Utt, 23, 11.1 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate /
Rām, Utt, 29, 13.1 surāḥ śṛṇuta madvākyaṃ yat tāvanmama rocate /
Rām, Utt, 29, 16.2 evam etasya pāpasya nigraho mama rocate //
Rām, Utt, 90, 9.2 yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate //
Saundarānanda
SaundĀ, 12, 14.2 na martyeṣu na deveṣu pravṛttirmama rocate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 22.2 rocate yad yadā yebhyas tat teṣām āharet tadā //
Bodhicaryāvatāra
BoCA, 7, 6.2 kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ //
BoCA, 9, 89.2 śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 3.1 tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam /
BKŚS, 7, 35.1 na cānena vinā mahyaṃ nirvāṇam api rocate /
BKŚS, 7, 80.2 yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate //
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 20, 300.2 utkaṇṭhāviṣayād anyat kiṃ sotkaṇṭhāya rocate //
BKŚS, 22, 64.2 yady asau rocate tubhyaṃ tataḥ prastūyatām iti //
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 45.2 rocate yo varas tasyai tasmai sā dīyatām iti //
BKŚS, 27, 47.2 bhavatyai rocate neti mātar ākhyāyatām iti //
Daśakumāracarita
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 5, 113.1 so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti //
Kūrmapurāṇa
KūPur, 1, 7, 62.2 tadbhāvitāḥ prapadyante tasmāt tat tasya rocate //
KūPur, 2, 22, 73.2 sampannam ityabhyudaye daive rocata ityapi //
Liṅgapurāṇa
LiPur, 1, 70, 254.1 tadbhāvitāḥ prapadyante tasmāttattasya rocate /
LiPur, 1, 92, 42.1 rocate me sadā vāso yena kāryeṇa tacchṛṇu /
Matsyapurāṇa
MPur, 28, 9.2 asatsaṃkīrṇavṛtteṣu vāso mama na rocate //
MPur, 148, 21.1 etanme dehi deveśa nānyo me rocate varaḥ /
MPur, 148, 69.1 eko'bhyupāyo daṇḍo'tra bhavatāṃ yadi rocate /
Suśrutasaṃhitā
Su, Sū., 46, 479.2 viśuddharasane tasmai rocate 'nnamapūrvavat //
Viṣṇupurāṇa
ViPur, 1, 5, 61.2 tadbhāvitāḥ prapadyante tasmāt tat tasya rocate //
ViPur, 1, 11, 38.2 kartuṃ vyavasitaṃ tan naḥ kathyatāṃ yadi rocate //
ViPur, 2, 15, 12.3 yadrocate dvijaśreṣṭha tattvaṃ bhuṅkṣva yathecchayā //
ViPur, 5, 8, 5.2 vayametānyabhīpsāmaḥ pātyantāṃ yadi rocate //
ViPur, 5, 37, 19.2 idānīṃ gamyatāṃ svargo bhavatā yadi rocate //
Śatakatraya
ŚTr, 3, 30.2 itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ svātmanyeva samāptahemamahimā merur na me rocate //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 34.2 mānināṃ cātilubdhānāṃ madvārttāpi na rocate //
Bhāratamañjarī
BhāMañj, 1, 1186.2 tadanāyāsamamṛtaṃ bata kasya na rocate //
BhāMañj, 13, 550.1 yadbhavānmadhuraṃ vakti tanmahyaṃ nādya rocate /
Garuḍapurāṇa
GarPur, 1, 114, 10.1 ekaḥ vai sevate nityam anyaś cetapi rocate /
GarPur, 1, 115, 42.2 tathātathāsya medhā syādvijñānaṃ cāsya rocate //
Hitopadeśa
Hitop, 2, 53.3 yad eva rocate yasmai bhavet tat tasya sundaram //
Hitop, 3, 1.3 viṣṇuśarmaṇoktaṃ yad evaṃ bhavadbhyo rocate tat kathayāmi /
Kathāsaritsāgara
KSS, 1, 2, 70.1 nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
KSS, 3, 5, 45.1 etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate /
KSS, 5, 1, 141.2 na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate //
KSS, 6, 2, 22.2 jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate //
Skandapurāṇa
SkPur, 10, 19.2 pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate //
Āryāsaptaśatī
Āsapt, 1, 54.2 arasā sālaṅkṛtir api na rocate śālabhañjīva //
Āsapt, 2, 453.1 mānagrahagurukopād anu dayitāty eva rocate mahyam /
Āsapt, 2, 648.1 subhagaṃ vadati janas taṃ nijapatir iti naiṣa rocate mahyam /
Śukasaptati
Śusa, 19, 1.2 śukaḥ prāha kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
Śusa, 25, 1.3 kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
Haribhaktivilāsa
HBhVil, 5, 34.3 tān sarvān samparityajya tāmraṃ tu mama rocate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 31.0 sam agnir agnināgata saṃ devena savitrā saṃ sūryeṇa rocate svāheti //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
SDhPS, 15, 72.2 tathā hi teṣāṃ tayā viparītasaṃjñayā tad bhaiṣajyamupanāmitaṃ varṇenāpi na rocate gandhenāpi rasenāpi na rocate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 18.2 yattvayoktaṃ ca vacanaṃ na hi me rocate priye /
SkPur (Rkh), Revākhaṇḍa, 41, 15.1 varaṃ vṛṇīṣva bho vatsa yatte manasi rocate /
SkPur (Rkh), Revākhaṇḍa, 45, 24.3 asaṃbhāvyaṃ na vaktavyaṃ manaso yanna rocate //
SkPur (Rkh), Revākhaṇḍa, 67, 7.2 yaduktaṃ vacanaṃ devi na tanme rocate priye /
SkPur (Rkh), Revākhaṇḍa, 67, 93.3 pratyayaṃ me kuruṣvādya yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 120, 11.2 varaṃ vṛṇīṣva bhadraṃ te yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 141, 4.2 varaṃ brūhi mahāvyādha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 172, 9.2 prārthayasva yathākāmaṃ yaste manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 181, 63.2 yadi te rocate bhadre duḥkhāsīnaṃ ca te yadi /
SkPur (Rkh), Revākhaṇḍa, 186, 32.3 dadāmi te dvijaśreṣṭha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 209, 35.2 varado 'smi varaṃ vatsa vṛṇu yattava rocate //