Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mahācīnatantra
Rasārṇava
Ānandakanda
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
Atharvaprāyaścittāni
AVPr, 1, 3, 22.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
Atharvaveda (Paippalāda)
AVP, 5, 25, 8.1 śatena mā pari pāhi sahasreṇābhi rakṣa mā /
Atharvaveda (Śaunaka)
AVŚ, 4, 38, 6.1 antarikṣena saha vājinīvan karkīṃ vatsām iha rakṣa vājin /
AVŚ, 4, 38, 7.1 antarikṣeṇa saha vājinīvan karkīṃ vatsām iha rakṣa vājin /
AVŚ, 6, 107, 1.2 trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 2.2 viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 3.2 kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 6, 107, 4.2 sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpād yac ca naḥ svam //
AVŚ, 8, 3, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥ praṇaya pracetaḥ /
AVŚ, 8, 3, 19.1 tvaṃ no agne adharād udaktas tvaṃ paścād uta rakṣā purastāt /
AVŚ, 8, 6, 25.1 piṅga rakṣa jāyamānaṃ mā pumāṃsaṃ striyaṃ kran /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 8.1 vega vejayāsmad dviṣatas taskarān sarīsṛpāñchvāpadān rakṣāṃsi piśācān pauruṣeyād bhayānno daṇḍa rakṣa viśvasmād bhayād rakṣa sarvato jahi taskarān /
HirGS, 1, 11, 8.1 vega vejayāsmad dviṣatas taskarān sarīsṛpāñchvāpadān rakṣāṃsi piśācān pauruṣeyād bhayānno daṇḍa rakṣa viśvasmād bhayād rakṣa sarvato jahi taskarān /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Kāṭhakasaṃhitā
KS, 13, 12, 83.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 11, 2.2 rakṣā tokam uta tmanā //
MS, 3, 16, 3, 15.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
Taittirīyasaṃhitā
TS, 3, 4, 2, 4.2 tantuṃ tanvan rajaso bhānum anvihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 4.5 viṣṇo havyaṃ rakṣa //
VSM, 1, 11.5 pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa //
VSM, 3, 30.2 rakṣā ṇo brahmaṇaspate //
VSM, 4, 14.2 rakṣā ṇo aprayucchan prabudhe naḥ punas kṛdhi //
VSM, 13, 52.2 rakṣā tokam uta tmanā //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 12.2 rakṣā ṇo brahmaṇaspate /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.8 indra stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣa /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
Ṛgveda
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 35, 11.2 tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca brūhi deva //
ṚV, 1, 174, 1.1 tvaṃ rājendra ye ca devā rakṣā nṝn pāhy asura tvam asmān /
ṚV, 6, 16, 30.2 rakṣā ṇo brahmaṇas kave //
ṚV, 8, 84, 3.2 rakṣā tokam uta tmanā //
ṚV, 9, 114, 3.2 devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrāyendo pari srava //
ṚV, 9, 114, 4.1 yat te rājañchṛtaṃ havis tena somābhi rakṣa naḥ /
ṚV, 10, 4, 7.2 rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan //
ṚV, 10, 53, 6.1 tantuṃ tanvan rajaso bhānum anv ihi jyotiṣmataḥ patho rakṣa dhiyā kṛtān /
ṚV, 10, 87, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ /
Mahābhārata
MBh, 1, 220, 29.7 mama putrāṃśca pautrāṃśca patnīṃ rakṣa hutāśana /
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 1, 220, 31.3 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā /
MBh, 1, 220, 31.3 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā /
MBh, 1, 220, 31.3 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā /
MBh, 3, 100, 24.2 rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt //
MBh, 3, 221, 26.2 saptamaṃ mārutaskandhaṃ rakṣa nityam atandritaḥ //
MBh, 4, 20, 18.2 abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka //
MBh, 4, 60, 19.2 paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa //
MBh, 5, 11, 16.2 rakṣa māṃ nahuṣād brahmaṃs tavāsmi śaraṇaṃ gatā //
MBh, 5, 35, 40.2 rakṣetyuktaśca yo hiṃsyāt sarve brahmahaṇaiḥ samāḥ //
MBh, 5, 93, 30.2 pāṇḍavāstāvakāścaiva tān rakṣa mahato bhayāt //
MBh, 5, 136, 9.2 rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām //
MBh, 5, 160, 13.1 sūryodaye yuktasenaḥ pratīkṣya dhvajī rathī rakṣa ca satyasaṃdham /
MBh, 7, 66, 6.2 nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho //
MBh, 7, 69, 32.2 paravān asmi bhavati preṣyakṛd rakṣa me yaśaḥ //
MBh, 7, 86, 20.2 jayārthaṃ ca yaśo'rthaṃ ca rakṣa rājānam āhave //
MBh, 7, 87, 66.2 tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te //
MBh, 7, 149, 4.2 rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada //
MBh, 9, 3, 41.1 rakṣa duryodhanātmānam ātmā sarvasya bhājanam /
MBh, 12, 15, 53.1 yaja dehi prajā rakṣa dharmaṃ samanupālaya /
MBh, 12, 39, 49.2 śatrūñ jahi prajā rakṣa dvijāṃśca pratipālaya //
MBh, 12, 76, 35.2 bhava rājā jaya svargaṃ sato rakṣāsato jahi //
MBh, 12, 90, 9.1 śatrūñ jahi prajā rakṣa yajasva kratubhir nṛpa /
MBh, 12, 136, 73.1 ulūkāccaiva māṃ rakṣa kṣudraḥ prārthayate hi mām /
MBh, 12, 136, 189.2 rakṣa tvam api cātmānaṃ caṇḍālājjātikilbiṣāt //
MBh, 12, 192, 55.2 na vācaṃ dūṣayiṣyāmi satyaṃ rakṣa sthiro bhava //
MBh, 13, 40, 38.2 tasmād vipula yatnena rakṣemāṃ tanumadhyamām //
MBh, 14, 60, 39.2 bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum //
Manusmṛti
ManuS, 2, 114.1 vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām /
Rāmāyaṇa
Rām, Bā, 35, 11.2 rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi //
Rām, Bā, 47, 20.3 ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ //
Rām, Ay, 98, 66.2 adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt //
Rām, Ār, 9, 15.2 rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane //
Rām, Ār, 36, 26.2 bhava svadāranirataḥ svakulaṃ rakṣa rākṣasa //
Rām, Ār, 41, 44.2 iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm //
Rām, Ki, 11, 30.2 dundubhe vidito me 'si rakṣa prāṇān mahābala //
Rām, Yu, 10, 20.1 ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām /
Rām, Yu, 47, 48.2 cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ //
Rām, Utt, 70, 8.2 daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe //
Agnipurāṇa
AgniPur, 6, 12.1 bāliśe rakṣa bharatam ātmānaṃ māṃ ca rāghavāt /
AgniPur, 16, 2.1 rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram /
AgniPur, 16, 2.1 rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 29.2 namo vaiḍūryamāte hulu hulu rakṣa māṃ sarvaviṣebhyaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 322.2 yudhyamānāṃ saha bhrātrā rakṣa vegavatīm iti //
Kūrmapurāṇa
KūPur, 2, 33, 124.2 bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana //
Liṅgapurāṇa
LiPur, 1, 64, 34.2 jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam //
LiPur, 1, 64, 101.1 adṛśyantīṃ mahābhāgāṃ rakṣa vatsa mahāmate /
LiPur, 1, 105, 20.1 tvaṃ bhaktān sarvayatnena rakṣa bālagaṇeśvara /
Matsyapurāṇa
MPur, 152, 24.2 uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam //
Nāṭyaśāstra
NāṭŚ, 3, 52.2 sampragṛhya baliṃ deva rakṣa vighnātsadotthitāt //
Bhāratamañjarī
BhāMañj, 1, 192.2 astīkaṃ vāsukiḥ prāha svasrīyaṃ rakṣa māmiti /
BhāMañj, 1, 1246.1 rakṣa vā samayaṃ nātha jīvitaṃ vā prayaccha me /
BhāMañj, 5, 252.1 putra dattvā nijaṃ rājyaṃ pārthebhyo rakṣa jīvitam /
BhāMañj, 7, 397.2 ko 'yaṃ te saṃbhramo vīra gatvā rakṣa jayadratham //
BhāMañj, 7, 454.1 asminmuhūrtaśeṣe 'hni gatvā rakṣa jayadratham /
BhāMañj, 11, 87.1 tyaja cūḍāmaṇiṃ rakṣa jīvaratnaṃ mahāstrataḥ /
Garuḍapurāṇa
GarPur, 1, 13, 4.1 pratīcyāṃ rakṣa māṃ viṣṇo tvāmahaṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 4.2 musalaṃ śātanaṃ gṛhya puṇḍarīkākṣa rakṣa mām //
GarPur, 1, 13, 6.1 namaste rakṣa rakṣoghna aiśānyāṃ śaraṇaṃ gataḥ /
GarPur, 1, 13, 7.1 pragṛhya rakṣa māṃ viṣṇo āgneyyāṃ rakṣa sūkara /
GarPur, 1, 13, 7.1 pragṛhya rakṣa māṃ viṣṇo āgneyyāṃ rakṣa sūkara /
GarPur, 1, 13, 9.1 vāyavyāṃ rakṣa māṃ deva hayagrīva namo 'stu te /
GarPur, 1, 13, 10.2 viśālākṣaṃ samāruhya rakṣa māṃ tvaṃ rasātale //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 38, 16.2 rakṣa māṃ nijabhūtebhyo baliṃ gṛhṇa namo 'stu te //
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /
Kālikāpurāṇa
KālPur, 56, 48.2 rakṣa māṃ sarvabhūtebhyaḥ sarvatra parameśvari //
Mahācīnatantra
Mahācīnatantra, 7, 13.2 rakṣāsmākaṃ ca śakrasya tathā kartuṃ tvam arhasi //
Rasārṇava
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
RArṇ, 12, 201.1 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā /
RArṇ, 12, 201.2 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /
RArṇ, 12, 201.2 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā /
Ānandakanda
ĀK, 1, 15, 357.2 oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā /
ĀK, 1, 15, 357.2 oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā /
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
ĀK, 1, 23, 427.2 oṃ namo rudrāya daṃṣṭrotkaṭāya vighnaṃ nāśaya nāśaya diśo rakṣa rakṣa rudro jñāpayati huṃ phaṭ svāhā /
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
ĀK, 1, 23, 427.4 oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhava rakṣa rakṣa huṃ phaṭ svāhā /
ĀK, 1, 23, 617.2 hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me /
Śukasaptati
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 23, 42.9 tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda imāṃ matsutāṃ rakṣa rakṣa /
Śusa, 23, 42.9 tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda imāṃ matsutāṃ rakṣa rakṣa /
Dhanurveda
DhanV, 1, 168.1 prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe /
DhanV, 1, 168.1 prācyāṃ rakṣa pratīcyāṃ ca caṇḍike rakṣa dakṣiṇe /
DhanV, 1, 169.2 yāni cātyarthaghorāṇi tai rakṣāsmān tathā bhuvam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 11.2 agastyaṃ śaraṇaṃ yāce kṛpālo rakṣa mām iti //
GokPurS, 6, 32.1 sa cāha dharmaṃ rakṣa tvaṃ sarvā vai māmakāḥ prajāḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 16.1 kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā //
Paraśurāmakalpasūtra, 3, 16.1 kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 6.3 mṛdbhāṇḍe pūritaṃ rakṣa yāvad amlatvam āpnuyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 47.2 mahadbhūtabhayādrakṣa yadi śaknoṣi pārthiva //
SkPur (Rkh), Revākhaṇḍa, 48, 48.2 rakṣa rakṣa mahādeva dahyamānāṃstu dānavāt //
SkPur (Rkh), Revākhaṇḍa, 48, 48.2 rakṣa rakṣa mahādeva dahyamānāṃstu dānavāt //
SkPur (Rkh), Revākhaṇḍa, 67, 45.2 śīghraṃ gaccha mahādeva ātmānaṃ rakṣa suprabho /
SkPur (Rkh), Revākhaṇḍa, 97, 58.1 rakṣa rakṣa muniśreṣṭha parāśara mahāmate /
SkPur (Rkh), Revākhaṇḍa, 97, 58.1 rakṣa rakṣa muniśreṣṭha parāśara mahāmate /
SkPur (Rkh), Revākhaṇḍa, 122, 30.2 rakṣa rakṣa mahādeva śaraṇāgatavatsala //
SkPur (Rkh), Revākhaṇḍa, 122, 30.2 rakṣa rakṣa mahādeva śaraṇāgatavatsala //
SkPur (Rkh), Revākhaṇḍa, 146, 94.2 dāmodara jayānanta rakṣa māṃ śaraṇāgatam //
SkPur (Rkh), Revākhaṇḍa, 146, 97.2 māṃ rakṣa rakṣa pāpebhyastrāyasva śaraṇāgatam //
SkPur (Rkh), Revākhaṇḍa, 146, 97.2 māṃ rakṣa rakṣa pāpebhyastrāyasva śaraṇāgatam //
SkPur (Rkh), Revākhaṇḍa, 181, 36.1 tadā devaṃ namaskṛtvā rakṣa rakṣasva cābravīt /