Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Ānandakanda
Bhāvaprakāśa
Nāḍīparīkṣā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 24, 48.1 saṃmūrchitāni tīkṣṇāni madyāni vividhāni ca /
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Cik., 1, 52.2 tiṣṭhet saṃmūrchitaṃ tasya mātrāṃ kāle prayojayet //
Ca, Cik., 5, 117.1 pibet saṃmūrchitaṃ tena gulmaḥ śāmyati paittikaḥ /
Ca, Cik., 1, 4, 20.2 tugākṣīryāḥ sapippalyāḥ sthāpyaṃ saṃmūrchitaṃ ca tat //
Mahābhārata
MBh, 1, 218, 24.2 kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrchitaujasaḥ //
MBh, 3, 299, 7.2 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ //
MBh, 4, 1, 2.28 saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ /
MBh, 6, 76, 6.1 kruddhaṃ tam udvīkṣya bhayena rājan saṃmūrchito nālabhaṃ śāntim adya /
Rāmāyaṇa
Rām, Ki, 66, 10.2 saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ //
Rām, Su, 7, 16.2 divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam //
Saundarānanda
SaundĀ, 7, 3.1 sthitaḥ saḥ dīnaḥ sahakāravīthyām ālīnasaṃmūrchitaṣaṭpadāyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 16, 46.2 kaphasaṃmūrchito vāyur yadā pittaṃ bahiḥ kṣipet //
Divyāvadāna
Divyāv, 18, 291.1 saṃmūrchitaśca bhūmau patitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 38, 25.0 sāṃkhyayogamuktāḥ kaivalyagatāḥ svātmaparātmajñānarahitāḥ saṃmūrchitavat sthitāḥ //
Suśrutasaṃhitā
Su, Nid., 10, 10.2 doṣaistribhir bhavati sā pṛthagekaśaśca saṃmūrchitairapi ca śalyanimittato 'nyā //
Su, Nid., 11, 13.1 gātrapradeśe kvacideva doṣāḥ saṃmūrchitā māṃsamabhipradūṣya /
Su, Śār., 5, 3.1 śukraśoṇitaṃ garbhāśayastham ātmaprakṛtivikārasaṃmūrchitaṃ garbha ityucyate /
Su, Cik., 38, 38.2 saṃmūrchite kaṣāyaṃ tu catuḥprasṛtisaṃmitam //
Su, Utt., 46, 20.2 prabhūtadoṣastamaso 'tirekāt saṃmūrchito naiva vibudhyate yaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 21.1 kleśakarmavipākānubhavanirvartitābhis tu vāsanābhir anādikālasaṃmūrchitam idaṃ cittaṃ vicitrīkṛtam iva sarvato matsyajālaṃ granthibhir ivātatam ity etā anekabhavapūrvikā vāsanāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 9.2, 2.0 kasmād śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam abhidadhāmīti kriyāphalasiddhiṃ itthaṃbhūtena dehadhāraṇadhātuśabde dravabhāvaḥ gacchanneva ātmaprakṛtivikārasaṃmūrchitaṃ ātmādayo dṛṣṭārtavaḥ pañcāśadvarṣāṇi ityādikam śarādiprahāraḥ kāyavāṅmanovihāravaiṣamyam kriyāphalasiddhiṃ dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam dehadhāraṇadhātuśabde ātmaprakṛtivikārasaṃmūrchitaṃ kāyavāṅmanovihāravaiṣamyam prādhānyāttataḥ ca indriyārthavaiṣamyaṃ sa bhayaṃ vyāpnoti saṃbandhaḥ //
Rasamañjarī
RMañj, 8, 5.1 sūtakaṃ gandhakaḥ petaṃ cāṅgerīrasasaṃmūrchitam /
Rasaratnasamuccaya
RRS, 9, 45.2 rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //
RRS, 11, 35.2 itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //
Rasendracūḍāmaṇi
RCūM, 5, 15.2 rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //
Rasādhyāya
RAdhy, 1, 47.2 saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //
RAdhy, 1, 49.2 itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //
Ānandakanda
ĀK, 1, 4, 34.2 mardanaṃ bhūdhare pākaṃ kuryātsaṃmūrchito rasaḥ //
ĀK, 1, 4, 35.2 evaṃ saṃmūrchitaṃ sūtaṃ kṣālayetkāṃjikena ca //
ĀK, 1, 20, 34.1 saṃmūrchitau mṛtau baddhāvubhau pavanapāradau /
ĀK, 1, 26, 15.2 rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 160.2 itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 32.2 saṃmūrchitāpi gāḍhaṃ punarapi sā jīvitaṃ bhajate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 56.3, 5.2 rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 3.1 tena ca gandhena sarvāvatīyaṃ lokadhātuḥ saṃmūrchitābhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 15.1 tena saṃmūrchitāḥ sarve saṃsargācca khagottamāḥ /