Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7765
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
atha śūrā mahārāja parasparakṛtāgasaḥ / (1.2) Par.?
jagmuḥ svaśibirāṇyeva rudhireṇa samukṣitāḥ // (1.3) Par.?
viśramya ca yathānyāyaṃ pūjayitvā parasparam / (2.1) Par.?
saṃnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā // (2.2) Par.?
tatastava suto rājaṃścintayābhipariplutaḥ / (3.1) Par.?
visravacchoṇitāktāṅgaḥ papracchedaṃ pitāmaham // (3.2) Par.?
sainyāni raudrāṇi bhayānakāni vyūḍhāni samyag bahuladhvajāni / (4.1) Par.?
vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ // (4.2) Par.?
saṃmohya sarvān yudhi kīrtimanto vyūhaṃ ca taṃ makaraṃ vajrakalpam / (5.1) Par.?
praviśya bhīmena nibarhito 'smi ghoraiḥ śarair mṛtyudaṇḍaprakāśaiḥ // (5.2) Par.?
kruddhaṃ tam udvīkṣya bhayena rājan saṃmūrchito nālabhaṃ śāntim adya / (6.1) Par.?
icche prasādāt tava satyasaṃdha prāptuṃ jayaṃ pāṇḍaveyāṃśca hantum // (6.2) Par.?
tenaivam uktaḥ prahasanmahātmā duryodhanaṃ jātamanyuṃ viditvā / (7.1) Par.?
taṃ pratyuvācāvimanā manasvī gaṅgāsutaḥ śastrabhṛtāṃ variṣṭhaḥ // (7.2) Par.?
pareṇa yatnena vigāhya senāṃ sarvātmanāhaṃ tava rājaputra / (8.1) Par.?
icchāmi dātuṃ vijayaṃ sukhaṃ ca na cātmānaṃ chādaye 'haṃ tvadarthe // (8.2) Par.?
ete tu raudrā bahavo mahārathā yaśasvinaḥ śūratamāḥ kṛtāstrāḥ / (9.1) Par.?
ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti // (9.2) Par.?
te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā ca / (10.1) Par.?
ahaṃ hyetān pratiyotsyāmi rājan sarvātmanā jīvitaṃ tyajya vīra // (10.2) Par.?
raṇe tavārthāya mahānubhāva na jīvitaṃ rakṣyatamaṃ mamādya / (11.1) Par.?
sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha // (11.2) Par.?
tat pāṇḍavān yodhayiṣyāmi rājan priyaṃ ca te sarvam ahaṃ kariṣye / (12.1) Par.?
śrutvaiva caitat paramapratīto duryodhanaḥ prītamanā babhūva // (12.2) Par.?
sarvāṇi sainyāni tataḥ prahṛṣṭo nirgacchatetyāha nṛpāṃśca sarvān / (13.1) Par.?
tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni // (13.2) Par.?
praharṣayuktāni tu tāni rājan mahānti nānāvidhaśastravanti / (14.1) Par.?
sthitāni nāgāśvapadātimanti virejur ājau tava rājan balāni // (14.2) Par.?
vṛndaiḥ sthitāścāpi susamprayuktāś cakāśire dantigaṇāḥ samantāt / (15.1) Par.?
śastrāstravidbhir naradeva yodhair adhiṣṭhitāḥ sainyagaṇāstvadīyāḥ // (15.2) Par.?
rathaiśca pādātagajāśvasaṃghaiḥ prayādbhir ājau vidhivat praṇunnaiḥ / (16.1) Par.?
samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn // (16.2) Par.?
rejuḥ patākā rathadantisaṃsthā vāteritā bhrāmyamāṇāḥ samantāt / (17.1) Par.?
nānāraṅgāḥ samare tatra rājan meghair yuktā vidyutaḥ khe yathaiva // (17.2) Par.?
dhanūṃṣi visphārayatāṃ nṛpāṇāṃ babhūva śabdastumulo 'tighoraḥ / (18.1) Par.?
vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm // (18.2) Par.?
tad ugranādaṃ bahurūpavarṇaṃ tavātmajānāṃ samudīrṇam evam / (19.1) Par.?
babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm // (19.2) Par.?
Duration=0.13058304786682 secs.