Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Sarvāṅgasundarā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 66, 12.8 nirjane vipine 'raṇye śakuntaiḥ parivāritām /
MBh, 1, 76, 7.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MBh, 1, 88, 12.35 mādhavī pitaraṃ prāha dauhitraparivāritam /
MBh, 1, 96, 53.27 ityuktā sā gatā tatra sakhībhiḥ parivāritā /
MBh, 1, 114, 61.4 pratijagrāha naptāraṃ rājarṣiparivāritaḥ /
MBh, 1, 137, 15.1 evam uktvā tataścakre jñātibhiḥ parivāritaḥ /
MBh, 1, 150, 17.4 bhuktvā bhīmo bakaṃ hatvā nāgaraiḥ parivāritaḥ /
MBh, 1, 151, 1.26 prayayau tūryanirghoṣaiḥ pauraiśca parivāritaḥ /
MBh, 1, 203, 3.2 siddhair brahmarṣibhiścaiva samantāt parivāritam //
MBh, 2, 4, 32.2 tasyāṃ sabhāyām āste sma bahubhiḥ parivāritaḥ /
MBh, 2, 52, 26.1 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 13, 41.2 dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā //
MBh, 3, 13, 79.2 mahad vyasanam āpannā śikhinā parivāritā //
MBh, 3, 27, 5.2 saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam //
MBh, 3, 28, 12.1 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam /
MBh, 3, 45, 38.2 tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam //
MBh, 3, 91, 15.2 bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 151, 11.1 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam /
MBh, 3, 171, 10.1 tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam /
MBh, 3, 188, 93.1 sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ /
MBh, 3, 195, 22.1 kuvalāśvasya putrais tu sarvataḥ parivāritaḥ /
MBh, 3, 221, 9.1 yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ /
MBh, 3, 242, 24.1 visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 243, 8.2 niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ //
MBh, 3, 296, 11.1 sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam /
MBh, 4, 64, 29.1 ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ /
MBh, 5, 31, 5.1 brūyāścainaṃ tvam āsīnaṃ kurubhiḥ parivāritam /
MBh, 5, 87, 20.2 āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ //
MBh, 5, 123, 22.2 āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 128, 32.2 akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 135, 1.3 upopaviṣṭā nārībhir āśrame parivāritā //
MBh, 5, 155, 17.1 sa bhojarājaḥ sainyena mahatā parivāritaḥ /
MBh, 5, 173, 9.3 tatastām avasad rātriṃ tāpasaiḥ parivāritā //
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 5, 196, 9.2 duryodhanaśca nṛpatir bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 1, 14.2 madhye nāgasahasrasya bhrātṛbhiḥ parivāritam //
MBh, 6, 2, 20.2 udayāstamane sūryaṃ kabandhaiḥ parivāritam //
MBh, 6, 6, 14.2 lāvaṇena samudreṇa samantāt parivāritaḥ //
MBh, 6, 13, 3.2 sarvataśca mahārāja parvataiḥ parivāritāḥ //
MBh, 6, 41, 30.2 bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 41, 83.3 nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 45, 45.1 mahatā rathavaṃśena samantāt parivāritaḥ /
MBh, 6, 47, 11.1 bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ /
MBh, 6, 60, 3.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 77, 13.1 rathair anekasāhasraiḥ samantāt parivāritam /
MBh, 6, 83, 12.2 drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ //
MBh, 6, 84, 11.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 88, 24.1 pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ /
MBh, 6, 90, 34.2 ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 109, 46.1 suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ /
MBh, 7, 20, 51.2 sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ //
MBh, 7, 73, 51.2 droṇam abhyupapadyanta sapatnaiḥ parivāritam //
MBh, 7, 124, 27.3 sthitāvāstāṃ maheṣvāsau pāñcālyaiḥ parivāritau //
MBh, 7, 151, 2.2 rākṣasānāṃ virūpāṇāṃ sahasraiḥ parivāritaḥ /
MBh, 7, 151, 10.2 pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 8, 19, 4.1 trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ /
MBh, 8, 33, 1.3 rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ //
MBh, 8, 45, 1.2 drauṇis tu rathavaṃśena mahatā parivāritaḥ /
MBh, 8, 55, 46.2 raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ //
MBh, 9, 1, 22.1 dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam /
MBh, 9, 2, 22.1 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ /
MBh, 9, 7, 24.1 savye 'bhūt kṛtavarmā ca trigartaiḥ parivāritaḥ /
MBh, 9, 7, 25.1 aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ /
MBh, 9, 24, 35.1 dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān /
MBh, 9, 24, 41.1 idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ /
MBh, 9, 24, 46.1 parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān /
MBh, 9, 31, 10.1 āttaśastrai rathagatair bahubhiḥ parivāritaḥ /
MBh, 9, 38, 23.1 tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ /
MBh, 10, 8, 11.2 prasuptā vai suviśvastāḥ svasainyaparivāritāḥ //
MBh, 10, 9, 16.2 sa vīraśayane śete kravyādbhiḥ parivāritaḥ //
MBh, 12, 14, 3.1 āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam /
MBh, 12, 98, 28.1 raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ /
MBh, 12, 136, 2.2 yathā rājanna muhyeta śatrubhiḥ parivāritaḥ //
MBh, 12, 136, 109.2 sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ //
MBh, 12, 139, 30.2 lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam //
MBh, 12, 169, 7.2 evam abhyāhate loke samantāt parivārite /
MBh, 12, 169, 8.2 katham abhyāhato lokaḥ kena vā parivāritaḥ /
MBh, 12, 169, 9.2 mṛtyunābhyāhato loko jarayā parivāritaḥ /
MBh, 12, 216, 15.1 yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ /
MBh, 12, 217, 2.1 yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ /
MBh, 13, 15, 13.1 pramathānāṃ gaṇaiścaiva samantāt parivāritam /
MBh, 13, 97, 22.1 athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ /
MBh, 13, 153, 6.1 sa niryayau gajapurād yājakaiḥ parivāritaḥ /
MBh, 13, 153, 17.2 āsādya śaratalpastham ṛṣibhiḥ parivāritam //
MBh, 14, 30, 5.3 anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ //
MBh, 14, 54, 15.2 apaśyata marau tasmiñ śvayūthaparivāritam //
MBh, 14, 58, 19.2 upopaviṣṭastaiḥ sarvair vṛṣṇibhiḥ parivāritaḥ //
MBh, 15, 7, 14.2 upavāsapariśrāntaṃ tvagasthiparivāritam //
MBh, 15, 45, 32.2 gaṅgākūle mayā dṛṣṭastāpasaiḥ parivāritaḥ //
MBh, 16, 3, 11.2 vyadṛśyatāsakṛt puṃbhiḥ kabandhaiḥ parivāritaḥ //
MBh, 18, 2, 18.2 itaścetaśca kuṇapaiḥ samantāt parivāritam //
Rāmāyaṇa
Rām, Ay, 69, 23.1 putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ /
Rām, Ay, 74, 17.1 bahupāṃsucayāś cāpi parikhāparivāritāḥ /
Rām, Ay, 78, 11.1 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ /
Rām, Ay, 78, 14.1 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ /
Rām, Ay, 95, 41.1 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ /
Rām, Ār, 54, 27.2 tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā //
Rām, Ki, 42, 56.2 brahmā vasati deveśo brahmarṣiparivāritaḥ //
Rām, Su, 12, 27.2 vicitrakūṭaṃ kūṭaiśca sarvataḥ parivāritam //
Rām, Su, 28, 31.1 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite /
Rām, Su, 60, 36.1 sa nipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ /
Rām, Yu, 6, 16.1 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ /
Rām, Yu, 17, 10.2 yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ //
Rām, Yu, 18, 9.2 parjanya iva jīmūtaiḥ samantāt parivāritaḥ //
Rām, Yu, 48, 63.1 vānaraiḥ parvatākārair laṅkeyaṃ parivāritā /
Rām, Yu, 48, 72.1 mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ /
Rām, Yu, 55, 94.2 mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam //
Rām, Yu, 91, 13.2 anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ //
Rām, Yu, 111, 8.2 sapatnīnāṃ sahasreṇa sāsreṇa parivāritā //
Rām, Yu, 116, 32.2 anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam //
Rām, Utt, 44, 22.2 praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ //
Saundarānanda
SaundĀ, 6, 49.2 dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 74.1 tatrodīkṣeta sā sūtiṃ sūtikāparivāritā /
AHS, Nidānasthāna, 10, 33.1 sarṣapī sarṣapātulyapiṭikāparivāritā /
AHS, Utt., 39, 73.1 parivāritaṃ samantāt pacet tato gomayāgninā mṛdunā /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 51.2 ṣaṣṭyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ //
BKŚS, 5, 43.1 duṣṭalakṣaṇamuktānāṃ muktānāṃ parivāritam /
BKŚS, 14, 66.2 mā rājadārike bhaiṣīr ity uktvā parivāritā //
BKŚS, 14, 74.2 tato gṛhṇātv iyaṃ vidyāḥ pañcāṅgaparivāritāḥ //
BKŚS, 15, 40.2 āsīnā cāsane svasmin sakhībhiḥ parivāritā //
BKŚS, 18, 152.2 dṛṣṭavān asmi bahubhir bālakaiḥ parivāritam //
BKŚS, 18, 594.2 dhūrtaṃ tādṛgvidhair eva suhṛdbhiḥ parivāritam //
Kūrmapurāṇa
KūPur, 1, 24, 36.2 krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ //
KūPur, 1, 25, 28.2 mahādevagaṇaiḥ siddhairyogibhiḥ parivāritam //
KūPur, 1, 25, 41.1 suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
KūPur, 1, 32, 20.2 ramate bhagavān nityaṃ rudraiśca parivāritaḥ //
KūPur, 1, 48, 5.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
KūPur, 2, 38, 16.2 sāpsarogaṇasaṃkīrṇo divyastrīparivāritaḥ //
KūPur, 2, 41, 14.2 ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ //
Liṅgapurāṇa
LiPur, 1, 53, 27.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
LiPur, 1, 96, 5.2 nṛsiṃharūpairatyugraiḥ koṭibhiḥ parivāritaḥ //
Matsyapurāṇa
MPur, 30, 8.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MPur, 121, 9.1 yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ /
MPur, 121, 14.1 saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ /
MPur, 122, 49.2 kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ //
MPur, 123, 18.2 svādūdakenodadhinā puṣkaraḥ parivāritaḥ //
MPur, 148, 82.1 caṇḍakiṃkaravṛndena sarvataḥ parivāritaḥ /
MPur, 166, 10.2 tato bhagavatastasya raśmibhiḥ parivāritaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 2.1 samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam /
NāṭŚ, 1, 68.1 athāpaśyatsado vighnaiḥ samantāt parivāritam /
Bhāratamañjarī
BhāMañj, 5, 492.1 sahasrapāde prāsāde bhrātṛbhiḥ parivāritaḥ /
BhāMañj, 8, 81.1 evaṃ tvamapi rādheya kauravaiḥ parivāritaḥ /
BhāMañj, 12, 73.2 labdhajīvā ivābhānti kāntābhiḥ parivāritāḥ //
BhāMañj, 16, 64.2 sabāṣpaṃ paurasaṃghātairabhitaḥ parivāritaḥ //
Garuḍapurāṇa
GarPur, 1, 145, 19.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ parivāritaḥ /
GarPur, 1, 145, 23.2 akṣauhiṇībhirdivyābhiḥ saptabhiḥ parivāritāḥ //
Kathāsaritsāgara
KSS, 1, 6, 67.1 śarvavarmaprabhṛtibhirmantribhiḥ parivāritam /
KSS, 2, 4, 54.1 nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ /
KSS, 3, 1, 31.1 sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ /
KSS, 3, 6, 90.2 ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ //
Narmamālā
KṣNarm, 1, 66.2 arghavelāṃ yayau kartumasaṅkhyaiḥ parivāritaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Tantrāloka
TĀ, 5, 32.1 bhairavīyamahācakre saṃvittiparivārite /
TĀ, 8, 22.1 sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ /
TĀ, 8, 240.2 umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 26.2 brahmaviṣṇvindrasādhyaiśca samantātparivāritam //
SkPur (Rkh), Revākhaṇḍa, 14, 26.1 raudrairbhūtagaṇairghorairdevi tvaṃ parivāritā /
SkPur (Rkh), Revākhaṇḍa, 15, 1.2 tato mātṛsahasraiśca raudraiśca parivāritā /
SkPur (Rkh), Revākhaṇḍa, 90, 36.3 caturviṃśatisāhasraiḥ kanyābhiḥ parivāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 46.3 dhundhumārājñayā hyāśu svasainyaparivāritaḥ //