Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release, jñāna, ajñāna, vidyā, śruta, knowledge, āśrama

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6164
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
atikrāmati kāle 'smin sarvabhūtakṣayāvahe / (1.2) Par.?
kiṃ śreyaḥ pratipadyeta tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
pituḥ putreṇa saṃvādaṃ tannibodha yudhiṣṭhira // (2.3) Par.?
dvijāteḥ kasyacit pārtha svādhyāyaniratasya vai / (3.1) Par.?
babhūva putro medhāvī medhāvī nāma nāmataḥ // (3.2) Par.?
so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam / (4.1) Par.?
mokṣadharmārthakuśalo lokatattvavicakṣaṇaḥ // (4.2) Par.?
dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām / (5.1) Par.?
pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam // (5.2) Par.?
pitovāca / (6.1) Par.?
vedān adhītya brahmacaryeṇa putra putrān icchet pāvanārthaṃ pitṝṇām / (6.2) Par.?
agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet // (6.3) Par.?
putra uvāca / (7.1) Par.?
evam abhyāhate loke samantāt parivārite / (7.2) Par.?
amoghāsu patantīṣu kiṃ dhīra iva bhāṣase // (7.3) Par.?
pitovāca / (8.1) Par.?
katham abhyāhato lokaḥ kena vā parivāritaḥ / (8.2) Par.?
amoghāḥ kāḥ patantīha kiṃ nu bhīṣayasīva mām // (8.3) Par.?
putra uvāca / (9.1) Par.?
mṛtyunābhyāhato loko jarayā parivāritaḥ / (9.2) Par.?
ahorātrāḥ patantyete nanu kasmānna budhyase // (9.3) Par.?
yadāham etajjānāmi na mṛtyustiṣṭhatīti ha / (10.1) Par.?
so 'haṃ kathaṃ pratīkṣiṣye jālenāpihitaścaran // (10.2) Par.?
rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā / (11.1) Par.?
gādhodake matsya iva sukhaṃ vindeta kastadā / (11.2) Par.?
tad eva vandhyaṃ divasam iti vidyād vicakṣaṇaḥ // (11.3) Par.?
anavāpteṣu kāmeṣu mṛtyur abhyeti mānavam / (12.1) Par.?
śaṣpāṇīva vicinvantam anyatragatamānasam / (12.2) Par.?
vṛkīvoraṇam āsādya mṛtyur ādāya gacchati // (12.3) Par.?
adyaiva kuru yacchreyo mā tvā kālo 'tyagād ayam / (13.1) Par.?
akṛteṣveva kāryeṣu mṛtyur vai samprakarṣati // (13.2) Par.?
śvaḥkāryam adya kurvīta pūrvāhṇe cāparāhṇikam / (14.1) Par.?
na hi pratīkṣate mṛtyuḥ kṛtaṃ vāsya na vā kṛtam / (14.2) Par.?
ko hi jānāti kasyādya mṛtyusenā nivekṣyate // (14.3) Par.?
yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam / (15.1) Par.?
kṛte dharme bhavet kīrtir iha pretya ca vai sukham // (15.2) Par.?
mohena hi samāviṣṭaḥ putradārārtham udyataḥ / (16.1) Par.?
kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati // (16.2) Par.?
taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram / (17.1) Par.?
suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati // (17.2) Par.?
saṃcinvānakam evaikaṃ kāmānām avitṛptakam / (18.1) Par.?
vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati // (18.2) Par.?
idaṃ kṛtam idaṃ kāryam idam anyat kṛtākṛtam / (19.1) Par.?
evam īhāsukhāsaktaṃ kṛtāntaḥ kurute vaśe // (19.2) Par.?
kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam / (20.1) Par.?
kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati // (20.2) Par.?
mṛtyur jarā ca vyādhiśca duḥkhaṃ cānekakāraṇam / (21.1) Par.?
anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi // (21.2) Par.?
jātam evāntako 'ntāya jarā cānveti dehinam / (22.1) Par.?
anuṣaktā dvayenaite bhāvāḥ sthāvarajaṅgamāḥ // (22.2) Par.?
mṛtyor vā gṛham evaitad yā grāme vasato ratiḥ / (23.1) Par.?
devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ // (23.2) Par.?
nibandhanī rajjur eṣā yā grāme vasato ratiḥ / (24.1) Par.?
chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ // (24.2) Par.?
na hiṃsayati yaḥ prāṇān manovākkāyahetubhiḥ / (25.1) Par.?
jīvitārthāpanayanaiḥ karmabhir na sa badhyate // (25.2) Par.?
na mṛtyusenām āyāntīṃ jātu kaścit prabādhate / (26.1) Par.?
ṛte satyam asaṃtyājyaṃ satye hyamṛtam āśritam // (26.2) Par.?
tasmāt satyavratācāraḥ satyayogaparāyaṇaḥ / (27.1) Par.?
satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet // (27.2) Par.?
amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam / (28.1) Par.?
mṛtyum āpadyate mohāt satyenāpadyate 'mṛtam // (28.2) Par.?
so 'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ / (29.1) Par.?
samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmyamartyavat // (29.2) Par.?
śāntiyajñarato dānto brahmayajñe sthito muniḥ / (30.1) Par.?
vāṅmanaḥkarmayajñaśca bhaviṣyāmyudagāyane // (30.2) Par.?
paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yaṣṭum arhati / (31.1) Par.?
antavadbhir uta prājñaḥ kṣatrayajñaiḥ piśācavat // (31.2) Par.?
yasya vāṅmanasī syātāṃ samyak praṇihite sadā / (32.1) Par.?
tapastyāgaśca yogaśca sa vai sarvam avāpnuyāt // (32.2) Par.?
nāsti vidyāsamaṃ cakṣur nāsti vidyāsamaṃ balam / (33.1) Par.?
nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham // (33.2) Par.?
ātmanyevātmanā jāta ātmaniṣṭho 'prajo 'pi vā / (34.1) Par.?
ātmanyeva bhaviṣyāmi na māṃ tārayati prajā // (34.2) Par.?
naitādṛśaṃ brāhmaṇasyāsti vittaṃ yathaikatā samatā satyatā ca / (35.1) Par.?
śīle sthitir daṇḍanidhānam ārjavaṃ tatastataścoparamaḥ kriyābhyaḥ // (35.2) Par.?
kiṃ te dhanair bāndhavair vāpi kiṃ te kiṃ te dārair brāhmaṇa yo mariṣyasi / (36.1) Par.?
ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca // (36.2) Par.?
bhīṣma uvāca / (37.1) Par.?
putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa / (37.2) Par.?
tathā tvam api vartasva satyadharmaparāyaṇaḥ // (37.3) Par.?
Duration=0.35917901992798 secs.