Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1367
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm / (1.1) Par.?
niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt // (1.2) Par.?
mahatīyam ataḥ senā sāgarābhā pradṛśyate / (2.1) Par.?
nāsyāntam avagacchāmi manasāpi vicintayan // (2.2) Par.?
sa eṣa hi mahākāyaḥ kovidāradhvajo rathe / (3.1) Par.?
bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // (3.2) Par.?
atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam / (4.1) Par.?
bharataḥ kaikeyīputro hantuṃ samadhigacchati // (4.2) Par.?
bhartā caiva sakhā caiva rāmo dāśarathir mama / (5.1) Par.?
tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata // (5.2) Par.?
tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm / (6.1) Par.?
balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ // (6.2) Par.?
nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam / (7.1) Par.?
saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat // (7.2) Par.?
yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati / (8.1) Par.?
seyaṃ svastimayī senā gaṅgām adya tariṣyati // (8.2) Par.?
ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca / (9.1) Par.?
abhicakrāma bharataṃ niṣādādhipatir guhaḥ // (9.2) Par.?
tam āyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān / (10.1) Par.?
bharatāyācacakṣe 'tha vinayajño vinītavat // (10.2) Par.?
eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ / (11.1) Par.?
kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā // (11.2) Par.?
tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ / (12.1) Par.?
asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau // (12.2) Par.?
etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham / (13.1) Par.?
uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti // (13.2) Par.?
labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ / (14.1) Par.?
āgamya bharataṃ prahvo guho vacanam abravīt // (14.2) Par.?
niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam / (15.1) Par.?
nivedayāmas te sarve svake dāśakule vasa // (15.2) Par.?
asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam / (16.1) Par.?
ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat // (16.2) Par.?
āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm / (17.1) Par.?
arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi // (17.2) Par.?
Duration=0.14082288742065 secs.