Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vaikhānasaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 1, 8, 2.2 bṛhaspate vaśe labdhvāgnīṣomā vi vidhyatam //
AVŚ, 5, 8, 8.1 yathendra udvācanaṃ labdhvā cakre adhaspadam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 3.4 alabdhvopavāsaḥ //
Chāndogyopaniṣad
ChU, 6, 8, 2.1 sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 7, 22, 1.2 nāsukhaṃ labdhvā karoti /
ChU, 7, 22, 1.3 sukham eva labdhvā karoti /
Jaiminīyabrāhmaṇa
JB, 1, 59, 4.0 daṇḍam eva labdhvā tenaināṃ vipiṣyotthāpayet //
Kauṣītakyupaniṣad
KU, 2, 1.13 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti /
Kaṭhopaniṣad
KaṭhUp, 2, 13.2 sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye //
KaṭhUp, 6, 18.1 mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam /
Pāraskaragṛhyasūtra
PārGS, 3, 10, 26.0 krītvā labdhvā vā divaivānnamaśnīyur amāṃsam //
Taittirīyopaniṣad
TU, 2, 7, 1.4 rasaṃ hyevāyaṃ labdhvānandī bhavati /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 6, 8.0 tena śubhaṃ labdhvātmayogam ante prāpnoti //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 6.1 ātmann evāham alabdhvaitaddhitaṃ sevasva nāhitam /
Āpastambagṛhyasūtra
ĀpGS, 22, 14.1 rathaṃ labdhvā yojayitvā prāñcam avasthāpyottarayā rathacakre abhimṛśati pakṣasī vā //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 15.0 ekaviṃśastomena ṛṣabho yājñatura īje śviknānāṃ rājā tad etad gāthayābhigītaṃ yājñature yajamāne brahmāṇa ṛṣabhe janā aśvamedhe dhanam labdhvā vibhajante sma dakṣiṇā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 10.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
ŚāṅkhĀ, 4, 2, 9.0 tad yathā grāmaṃ bhikṣitvālabdhvopaviśen nāham ato dattam aśnīyām iti ta evainam upamantrayante ye purastāt pratyācakṣīran //
Avadānaśataka
AvŚat, 6, 6.1 sa kāyikaṃ prasrabdhisukhaṃ labdhvā bhagavato 'ntike cittaṃ prasādayāmāsa /
Aṣṭasāhasrikā
ASāh, 11, 1.47 so 'ndhakāre hastinaṃ labdhvā yena prakāśaṃ tenopanidhyāyeta /
ASāh, 11, 1.57 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ labdhvāpyanavagāhamānā avijānantastakṣyanti /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
ASāh, 11, 1.89 ṣaṣṭikodanaṃ labdhvā śatarasaṃ bhojanamutsṛjya vivarjya taṃ ṣaṣṭikodanaṃ paribhoktavyaṃ manyeta /
ASāh, 11, 1.91 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñciṣyanti prajñāpāramitāmutsrakṣyanti prajñāpāramitāṃ chorayiṣyanti prajñāpāramitāṃ dūrīkariṣyanti prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya prajñāpāramitāṃ chorayitvā prajñāpāramitāṃ dūrīkṛtya tataḥ śrāvakapratyekabuddhayānapratisaṃyuktān sūtrāntān paryeṣitavyān maṃsyante /
ASāh, 11, 1.95 tadyathāpi nāma subhūte kaścideva puruṣo 'narghyaṃ maṇiratnaṃ labdhvā alpārghyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
Buddhacarita
BCar, 1, 77.1 bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpy akṛtārthataiva /
BCar, 4, 71.2 viṣayāndurlabhāṃllabdhvā na hyavajñātumarhasi //
Carakasaṃhitā
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Mahābhārata
MBh, 1, 9, 18.1 sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām /
MBh, 1, 11, 3.1 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ /
MBh, 1, 14, 9.4 yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā //
MBh, 1, 14, 10.1 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau /
MBh, 1, 14, 10.2 kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām //
MBh, 1, 34, 7.2 kā hi labdhvā priyān putrāñśaped evaṃ pitāmaha /
MBh, 1, 39, 19.6 sa jagāma tato vipro dhanaṃ labdhvā yathāsukham /
MBh, 1, 39, 19.7 labdhvā vittaṃ munivarastakṣakād yāvad īpsitam //
MBh, 1, 46, 21.2 labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam //
MBh, 1, 55, 22.1 te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ /
MBh, 1, 55, 32.3 atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ /
MBh, 1, 57, 69.1 iti satyavatī hṛṣṭā labdhvā varam anuttamam /
MBh, 1, 76, 35.5 labdhvā śukrān mahad vittaṃ devayānīṃ tathottamām /
MBh, 1, 81, 3.4 sādhubhiḥ saṃgatiṃ labdhvā punaḥ svargam upeyivān /
MBh, 1, 88, 12.50 labdhvā pātraṃ tu vidvāṃsaṃ śrotriyaṃ suvrataṃ śucim /
MBh, 1, 96, 53.130 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ /
MBh, 1, 111, 20.2 apatyaṃ guṇasampannaṃ labdhvā prītim avāpsyasi //
MBh, 1, 114, 8.1 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punar abravīt /
MBh, 1, 116, 22.71 duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha /
MBh, 1, 121, 21.7 kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama /
MBh, 1, 144, 5.3 śālihotraprasādena labdhvā prītim avāpya ca //
MBh, 1, 201, 26.1 labdhvā varāṇi sarvāṇi daityendrāvapi tāvubhau /
MBh, 1, 212, 1.375 vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam /
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 2, 22, 56.2 jayaṃ labdhvā suvipulaṃ rājñām abhayadāstadā //
MBh, 2, 55, 4.1 madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate /
MBh, 2, 64, 9.2 santaḥ prativijānanto labdhvā pratyayam ātmanaḥ //
MBh, 2, 65, 9.2 santaḥ prativijānanto labdhvā pratyayam ātmanaḥ //
MBh, 2, 68, 20.3 nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati //
MBh, 3, 4, 4.1 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit /
MBh, 3, 7, 3.1 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt /
MBh, 3, 27, 11.2 vinītadharmārtham apetamohaṃ labdhvā dvijaṃ nudati nṛpaḥ sapatnān //
MBh, 3, 27, 13.2 labdhvā mahīṃ brāhmaṇasaṃprayogāt teṣvācaran duṣṭam ato vyanaśyat //
MBh, 3, 33, 40.2 niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute //
MBh, 3, 60, 23.2 pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca //
MBh, 3, 65, 22.2 rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm //
MBh, 3, 82, 39.2 aśvamedhaphalaṃ labdhvā svargaloke mahīyate //
MBh, 3, 83, 7.2 gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ //
MBh, 3, 115, 17.3 labdhvā hayasahasraṃ tu tāṃśca dṛṣṭvā divaukasaḥ //
MBh, 3, 115, 18.1 dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ /
MBh, 3, 122, 26.1 sukanyāpi patiṃ labdhvā tapasvinam aninditā /
MBh, 3, 123, 20.1 labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam /
MBh, 3, 136, 2.2 darpas te bhavitā tāta varāṃllabdhvā yathepsitān /
MBh, 3, 136, 14.1 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ /
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 3, 181, 37.1 ye dharmam eva prathamaṃ caranti dharmeṇa labdhvā ca dhanāni kāle /
MBh, 3, 195, 5.1 sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ /
MBh, 3, 200, 47.1 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija /
MBh, 3, 247, 43.1 dhyānayogād balaṃ labdhvā prāpya carddhim anuttamām /
MBh, 3, 259, 32.2 rākṣasas tu varaṃ labdhvā daśagrīvo viśāṃ pate /
MBh, 3, 264, 13.1 tat pratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam /
MBh, 3, 279, 17.1 satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām /
MBh, 3, 279, 17.2 mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam //
MBh, 3, 281, 62.1 saṃjñāṃ ca satyavāṃllabdhvā sāvitrīm abhyabhāṣata /
MBh, 3, 293, 17.2 labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ //
MBh, 3, 294, 42.2 labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā vipraiḥ sārdhaṃ kāmyakād āśramāt te /
MBh, 4, 1, 3.8 tathā tu sa varāṃllabdhvā dharmād dharmabhṛtāṃ varaḥ /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 12, 9.1 nakulo 'pi dhanaṃ labdhvā kṛte karmaṇi vājinām /
MBh, 4, 14, 21.2 udatiṣṭhanmudā sūto nāvaṃ labdhveva pāragaḥ //
MBh, 4, 45, 2.1 saṃgrāmān subahūñ jitvā labdhvā ca vipulaṃ dhanam /
MBh, 4, 52, 11.1 sa tu labdhvā punaḥ sthānaṃ gautamaḥ savyasācinam /
MBh, 4, 53, 69.1 sa tu labdhvāntaraṃ tūrṇam apāyājjavanair hayaiḥ /
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 5, 2, 3.1 labdhvā hi rājyaṃ puruṣapravīrāḥ samyak pravṛtteṣu pareṣu caiva /
MBh, 5, 11, 8.1 sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape /
MBh, 5, 22, 3.2 sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva //
MBh, 5, 25, 10.2 sasātyakīn viṣaheta prajetuṃ labdhvāpi devān sacivān sahendrān //
MBh, 5, 26, 1.3 ayuddhaṃ vai tāta yuddhād garīyaḥ kastallabdhvā jātu yudhyeta sūta //
MBh, 5, 27, 6.2 hānena dharmasya mahīm apīmāṃ labdhvā naraḥ sīdati pāpabuddhiḥ //
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 28, 13.1 kāśyo babhruḥ śriyam uttamāṃ gato labdhvā kṛṣṇaṃ bhrātaram īśitāram /
MBh, 5, 34, 24.2 sāgarāntām api mahīṃ labdhvā sa parihīyate //
MBh, 5, 37, 6.1 yaścaiva labdhvā na smarāmītyuvāca dattvā ca yaḥ katthati yācyamānaḥ /
MBh, 5, 39, 5.2 kṣayaḥ sa tviha mantavyo yaṃ labdhvā bahu nāśayet //
MBh, 5, 49, 13.2 saṃjayaścetanāṃ labdhvā pratyāśvasyedam abravīt /
MBh, 5, 55, 1.2 akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya /
MBh, 5, 102, 28.1 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha /
MBh, 5, 117, 6.2 aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai //
MBh, 5, 131, 15.1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MBh, 5, 131, 15.1 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ /
MBh, 5, 133, 35.1 nirvādād āspadaṃ labdhvā dhanavṛddhir bhaviṣyati /
MBh, 5, 142, 24.1 kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā /
MBh, 5, 155, 10.1 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam /
MBh, 6, BhaGī 4, 39.2 jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati //
MBh, 6, BhaGī 6, 22.1 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ /
MBh, 6, 110, 34.1 droṇastu vivaraṃ labdhvā bhīmasenaṃ śilīmukhaiḥ /
MBh, 6, 114, 107.1 pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim /
MBh, 6, 115, 17.1 pāṇḍavāśca jayaṃ labdhvā saṃgrāmaśirasi sthitāḥ /
MBh, 7, 7, 36.1 pāṇḍavāstu jayaṃ labdhvā siṃhanādān pracakrire /
MBh, 7, 9, 6.1 sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ /
MBh, 7, 20, 52.1 tāvakāstu mahārāja jayaṃ labdhvā mahāhave /
MBh, 7, 25, 38.1 sa tu labdhvāntaraṃ nāgastvarito rathamaṇḍalāt /
MBh, 7, 87, 38.1 etad duryodhano labdhvā samagraṃ nāgamaṇḍalam /
MBh, 7, 121, 47.1 pāṇḍavāstu jayaṃ labdhvā saindhavaṃ vinihatya ca /
MBh, 7, 164, 76.1 sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat /
MBh, 7, 165, 62.1 pāṇḍavāstu jayaṃ labdhvā paratra ca mahad yaśaḥ /
MBh, 7, 165, 67.1 pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate /
MBh, 8, 3, 8.1 sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa /
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 24, 25.1 sa tu labdhvā varaṃ vīras tārakākṣasuto hariḥ /
MBh, 8, 24, 155.2 labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam //
MBh, 8, 45, 21.1 pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan /
MBh, 9, 1, 42.1 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ /
MBh, 9, 6, 41.3 sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa //
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 35, 17.2 yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn //
MBh, 9, 39, 29.1 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ /
MBh, 9, 47, 55.2 tapasogreṇa sā labdhvā tena reme sahācyuta //
MBh, 9, 50, 24.1 evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī /
MBh, 9, 63, 14.1 adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ /
MBh, 11, 3, 3.3 tatastataḥ śamaṃ labdhvā sugatiṃ vindate budhaḥ //
MBh, 11, 17, 2.1 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ /
MBh, 12, 8, 4.1 śatrūn hatvā mahīṃ labdhvā svadharmeṇopapāditām /
MBh, 12, 10, 13.1 yathānnaṃ kṣudhito labdhvā na bhuñjīta yadṛcchayā /
MBh, 12, 10, 13.2 kāmī ca kāminīṃ labdhvā karmedaṃ nastathāvidham //
MBh, 12, 13, 9.1 labdhvāpi pṛthivīṃ kṛtsnāṃ sahasthāvarajaṅgamām /
MBh, 12, 14, 36.2 tvaṃ tu sarvāṃ mahīṃ labdhvā kuruṣe svayam āpadam //
MBh, 12, 34, 16.1 tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ /
MBh, 12, 44, 13.2 mumude tacca labdhvā sa kailāsaṃ dhanado yathā //
MBh, 12, 60, 30.1 pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ /
MBh, 12, 72, 31.2 iha puṇyaphalaṃ labdhvā nādhibandhena yokṣyase //
MBh, 12, 93, 10.2 api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati //
MBh, 12, 94, 22.1 vikrameṇa mahīṃ labdhvā prajā dharmeṇa pālayan /
MBh, 12, 96, 18.1 pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati /
MBh, 12, 97, 1.3 adharmavijayaṃ labdhvā ko 'numanyeta bhūmipaḥ //
MBh, 12, 105, 4.2 alabdhvā madvidho rājyaṃ brahman kiṃ kartum arhati //
MBh, 12, 105, 7.2 tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu //
MBh, 12, 106, 10.1 tataḥ suhṛdbalaṃ labdhvā mantrayitvā sumantritam /
MBh, 12, 116, 13.3 labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha //
MBh, 12, 171, 26.1 īhā dhanasya na sukhā labdhvā cintā ca bhūyasī /
MBh, 12, 186, 14.2 kāmyaṃ karmaphalaṃ labdhvā gurūṇām upapādayet //
MBh, 12, 220, 42.1 idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase /
MBh, 12, 251, 5.1 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati /
MBh, 12, 263, 29.3 īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham //
MBh, 12, 265, 18.1 sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira /
MBh, 12, 280, 3.1 āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate /
MBh, 12, 289, 23.2 tadvad yogabalaṃ labdhvā vyūhate viṣayān bahūn //
MBh, 12, 309, 23.1 brāhmaṇyaṃ bahubhir avāpyate tapobhis tallabdhvā na paripaṇena heḍitavyam /
MBh, 12, 311, 1.2 sa labdhvā paramaṃ devād varaṃ satyavatīsutaḥ /
MBh, 12, 317, 1.3 niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate //
MBh, 12, 330, 38.1 nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam /
MBh, 13, 16, 42.1 yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ /
MBh, 13, 30, 8.3 taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate //
MBh, 13, 30, 10.2 brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham //
MBh, 13, 51, 46.2 nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam //
MBh, 13, 139, 29.1 tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit /
MBh, 14, 13, 6.1 labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām /
MBh, 14, 16, 33.2 dhananāśaśca samprāpto labdhvā duḥkhena tad dhanam //
MBh, 14, 69, 5.2 striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ //
MBh, 14, 80, 2.1 tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ /
MBh, 14, 89, 24.2 viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ //
MBh, 14, 94, 25.1 pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ /
MBh, 14, 94, 29.1 evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca /
MBh, 15, 7, 5.2 labdhvā saṃjīvito 'smīti manye kurukulodvaha //
Manusmṛti
ManuS, 7, 208.2 yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam //
Rāmāyaṇa
Rām, Bā, 45, 22.1 tadantaram ahaṃ labdhvā śakrahantāram āhave /
Rām, Bā, 64, 18.1 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam /
Rām, Bā, 65, 14.2 kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā //
Rām, Ay, 3, 28.2 tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ /
Rām, Ay, 42, 4.2 putraṃ prathamajaṃ labdhvā jananī nābhyanandata //
Rām, Ay, 78, 14.1 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ /
Rām, Ay, 85, 56.2 anāthās taṃ vidhiṃ labdhvā vācam etām udairayan //
Rām, Ay, 95, 12.1 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan /
Rām, Ār, 52, 24.2 rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ //
Rām, Su, 8, 36.2 cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī //
Rām, Su, 36, 29.3 na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ //
Rām, Yu, 52, 20.1 labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi /
Rām, Yu, 114, 37.2 abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ //
Rām, Utt, 4, 22.1 saṃdhyāyāstanayāṃ labdhvā vidyutkeśo niśācaraḥ /
Rām, Utt, 5, 15.1 varaṃ labdhvā tataḥ sarve rāma rātriṃcarāstadā /
Rām, Utt, 25, 13.1 etān sarvān varāṃllabdhvā putraste 'yaṃ daśānana /
Rām, Utt, 53, 10.1 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ /
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Saundarānanda
SaundĀ, 4, 25.2 tasmādatho preṣyajanapramādād bhikṣām alabdhvaiva punarjagāma //
SaundĀ, 4, 30.2 bhikṣām alabdhvā giramāsanaṃ vā śūnyādaraṇyādiva yāti bhūyaḥ //
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
SaundĀ, 11, 39.1 kṛtvāpi duṣkaraṃ karma svargaṃ labdhvāpi durlabham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 19.2 te kālādibalaṃ labdhvā kupyanty anyāśrayeṣv api //
AHS, Nidānasthāna, 2, 64.2 alpo 'pi doṣo dūṣyāder labdhvānyatamato balam //
AHS, Cikitsitasthāna, 10, 85.1 nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet /
Bodhicaryāvatāra
BoCA, 6, 59.1 labdhvāpi ca bahū /
BoCA, 6, 82.2 kuṭumbajīvinaṃ labdhvā na hṛṣyasi prakupyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 58.1 iti śāpe varaṃ labdhvā vayaṃ tvatpādapālitāḥ /
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 19.1 vañcayitvā vayasyagaṇaṃ samāgato rājavāhanastadavalokanakautūhalena bhuvaṃ gamiṣṇuḥ kālindīdattaṃ kṣutpipāsādikleśanāśanaṃ maṇiṃ sāhāyyakaraṇasaṃtuṣṭān mataṅgāllabdhvā kaṃcanādhvānam anuvartamānaṃ taṃ visṛjya bilapathena tena niryayau /
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 16, 33.0 tatastāvat ṣaṭsu kāmāvacareṣu deveṣu sattvā vyapasaṃsṛtya paścime bhave paścime nikete paścime ātmabhāvapratilambhe manuṣyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete dharmaśca sudharmaśca pratyekabuddhau bhaviṣyataḥ //
Divyāv, 18, 26.1 tāḥ puruṣaṃ labdhvā tathopalāṃstāḍayanti yathā atraivānayena vyasanamāpadyate //
Harivaṃśa
HV, 10, 26.1 āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ /
HV, 19, 15.1 atha rājā śiraḥsnāto labdhvā nārāyaṇād varam /
Kumārasaṃbhava
KumSaṃ, 1, 36.2 labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ //
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
Kūrmapurāṇa
KūPur, 1, 1, 46.3 labdhvā tanmāmakaṃ jñānaṃ māmevānte pravekṣyasi //
KūPur, 1, 9, 64.1 labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ /
KūPur, 1, 9, 65.1 sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ /
KūPur, 1, 11, 40.1 labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ /
KūPur, 1, 11, 55.1 labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
KūPur, 1, 11, 329.2 so 'ntakāle smṛtiṃ labdhvā paraṃ brahmādhigacchati //
KūPur, 1, 15, 73.2 labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram //
KūPur, 1, 16, 11.1 sa labdhvā paramaṃ jñānaṃ dattvā ca gurudakṣiṇām /
KūPur, 1, 23, 52.1 sa labdhvā varamavyagro vareṇyaṃ vṛṣavāhanam /
KūPur, 1, 29, 66.2 vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate //
KūPur, 1, 31, 41.1 yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ /
KūPur, 1, 32, 23.2 labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 2, 11, 103.2 tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam //
KūPur, 2, 15, 29.1 vidhūya mohakalilaṃ labdhvā yogamanuttamam /
KūPur, 2, 20, 45.1 krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
KūPur, 2, 31, 50.1 labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ /
KūPur, 2, 31, 109.1 sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ /
KūPur, 2, 43, 51.1 dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
Liṅgapurāṇa
LiPur, 1, 3, 34.2 sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim //
LiPur, 1, 5, 33.2 labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram //
LiPur, 1, 6, 19.1 labdhvā sasarja sakalaṃ śaṃkarāccaturānanaḥ /
LiPur, 1, 8, 77.2 sthānaṃ labdhvaiva kurvīta yogāṣṭāṅgāni vai kramāt //
LiPur, 1, 8, 78.1 labdhvāsanāni vidhivadyogasiddhyartham ātmavit /
LiPur, 1, 10, 39.1 rudrāṇī rudramāhedaṃ labdhvā vārāṇasīṃ purīm /
LiPur, 1, 17, 88.2 pañca mantrāṃs tathā labdhvā jajāpa bhagavān hariḥ //
LiPur, 1, 22, 26.2 labdhvāsūn bhagavānbrahma devadevamumāpatim //
LiPur, 1, 29, 13.2 labdhvā smitaṃ tasya mukhāravindād drumālayasthās tam athānvayustāḥ //
LiPur, 1, 37, 24.2 tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt //
LiPur, 1, 43, 1.3 uṭajaṃ svaṃ jagāmāśu nidhiṃ labdhveva nirdhanaḥ //
LiPur, 1, 44, 47.1 tasmāddhi munayo labdhvā tadājñāṃ munipuṅgavāt /
LiPur, 1, 62, 7.1 alabdhvā sa piturdhīmānaṅkaṃ duḥkhitamānasaḥ /
LiPur, 1, 65, 50.2 tatastasmānnṛpo labdhvā taṇḍinā kathitaṃ purā //
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 69, 78.2 praharṣamatulaṃ lebhe labdhvādityaṃ yathāditiḥ //
LiPur, 1, 71, 83.2 cakrustāḥ sarvadā labdhvā sadya eva phalaṃ striyaḥ //
LiPur, 1, 76, 26.1 tatphalaṃ koṭiguṇitaṃ labdhvā yāti śivaṃ padam /
LiPur, 1, 76, 35.1 jñānaṃ vicārato labdhvā rudrebhyastatra mucyate /
LiPur, 1, 76, 38.1 ācandratārakaṃ jñānaṃ tato labdhvā vimucyate /
LiPur, 1, 76, 55.1 jñānaṃ vicāritaṃ labdhvā tatraiva sa vimucyate //
LiPur, 1, 77, 13.2 tatphalaṃ sakalaṃ labdhvā śivavanmodate ciram //
LiPur, 1, 77, 18.2 tatphalaṃ sakalaṃ labdhvā sarvadevanamaskṛtaḥ //
LiPur, 1, 77, 28.1 karma kuryādyadi sukhaṃ labdhvā cāpi pramodate /
LiPur, 1, 85, 17.1 jñātvā prayogaṃ vidhinā ca siddhiṃ labdhvā tathā pañcamukho mahātmā /
LiPur, 1, 85, 18.1 te labdhvā mantraratnaṃ tu sākṣāllokapitāmahāt /
LiPur, 1, 85, 20.1 te'pi labdhvā varānviprāstadārādhanakāṅkṣiṇaḥ /
LiPur, 1, 85, 82.2 japetpañcākṣaraṃ mantraṃ labdhvācāryaprasādataḥ //
LiPur, 1, 85, 97.1 evaṃ labdhvā paraṃ mantraṃ jñānaṃ caiva gurostataḥ /
LiPur, 1, 85, 126.1 evaṃ labdhvā śivaṃ jñānaṃ jñātvā japavidhikramam //
LiPur, 1, 88, 6.2 evaṃ smaretkrameṇaiva labdhvā jñānamanuttamam //
LiPur, 1, 92, 95.2 brahmaṇo hi varaṃ labdhvā gomāyurbandhaśaṅkitaḥ //
LiPur, 1, 97, 25.1 na labdhvā divi bhūmau ca bāhavo mama śaṅkara /
LiPur, 1, 98, 19.1 labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurān /
LiPur, 1, 98, 192.2 so'pi yajñasahasrasya phalaṃ labdhvāsureśvaraiḥ //
LiPur, 1, 101, 14.1 tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam /
LiPur, 1, 101, 37.2 viprayuktastayā pūrvaṃ labdhvā tāṃ girijāmumām //
LiPur, 1, 101, 46.1 jagāma madanaṃ labdhvā vasaṃtena samanvitā //
LiPur, 1, 102, 56.2 labdhvā cakṣustadā devā indraviṣṇupurogamāḥ //
LiPur, 1, 103, 68.1 sa labdhvā gāṇapatyaṃ ca bhavena saha modate /
LiPur, 1, 107, 61.1 so'pi labdhvā varaṃ tasyāḥ kumāratvaṃ ca sarvadā /
LiPur, 2, 8, 28.2 labdhvā pāśupataṃ tadvai purā devānmaheśvarāt //
LiPur, 2, 8, 29.1 labdhvā pañcākṣaraṃ caiva ṣaḍakṣaramanuttamam /
LiPur, 2, 28, 8.1 labdhvābhiṣekaṃ samprāpto vivakṣurvada yadyapi /
LiPur, 2, 54, 14.1 saṃgrāme tatsarvaṃ labdhvā saubhāgyamatulaṃ bhavet /
LiPur, 2, 54, 14.2 lakṣahomena rājyārthī rājyaṃ labdhvā sukhī bhavet //
Matsyapurāṇa
MPur, 7, 54.2 tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ //
MPur, 47, 126.1 etāṃllabdhvā varānkāvyaḥ samprahṛṣṭatanūruhaḥ /
MPur, 48, 55.2 viparyayaṃ tu tvaṃ labdhvā anaḍvāniva vartase //
MPur, 68, 15.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 93, 86.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 148, 35.1 labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ /
MPur, 168, 5.2 sa labdhvāntaramakṣobhyo vyavardhata samīraṇaḥ //
Nāradasmṛti
NāSmṛ, 2, 7, 1.1 nikṣiptaṃ vā paradravyaṃ naṣṭaṃ labdhvāpahṛtya vā /
NāSmṛ, 2, 7, 6.1 pareṇa nihitaṃ labdhvā rājany upaharen nidhim /
NāSmṛ, 2, 7, 7.1 brāhmaṇo 'pi nidhiṃ labdhvā kṣipraṃ rājñe nivedayet /
NāSmṛ, 2, 7, 8.1 svam apy arthaṃ tathā naṣṭaṃ labdhvā rājñe nivedayet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.1 taṃ dṛṣṭvā paramaiśvaryaṃ labdhvā syānnirbhayaḥ sadā /
Tantrākhyāyikā
TAkhy, 2, 62.2 labdhvā prabhūtam annādyaṃ kramaśas tūpayojayet //
Viṣṇupurāṇa
ViPur, 5, 10, 49.1 antardhānaṃ gate tasmin gopā labdhvā tato varān /
ViPur, 5, 38, 82.1 matprasādena bhartāraṃ labdhvā tu puruṣottamam /
Viṣṇusmṛti
ViSmṛ, 3, 56.1 nidhiṃ labdhvā tadardhaṃ brāhmaṇebhyo dadyāt //
ViSmṛ, 3, 58.1 nidhiṃ brāhmaṇo labdhvā sarvam ādadyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 42.1, 2.1 tatra kṛtasaṃyamo jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 34.1 rājā labdhvā nidhiṃ dadyād dvijebhyo 'rdhaṃ dvijaḥ punaḥ /
Śatakatraya
ŚTr, 1, 30.1 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ śvā labdhvā paritoṣam eti na tu tat tasya kṣudhāśāntaye /
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 51.2 śṛṇotyalaṃ svastyayanaṃ pavitraṃ labdhvā harau bhaktim upaiti siddhim //
BhāgPur, 3, 21, 5.2 yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm //
BhāgPur, 4, 8, 56.1 labdhvā dravyamayīm arcāṃ kṣityambvādiṣu vārcayet /
BhāgPur, 4, 9, 28.3 labdhvāpy asiddhārtham ivaikajanmanā kathaṃ svam ātmānam amanyatārthavit //
BhāgPur, 4, 17, 5.2 labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ //
BhāgPur, 4, 23, 28.2 labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate //
BhāgPur, 4, 24, 3.1 antardhānagatiṃ śakrāllabdhvāntardhānasaṃjñitaḥ /
BhāgPur, 10, 3, 40.1 gate mayi yuvāṃ labdhvā varaṃ matsadṛśaṃ sutam /
BhāgPur, 11, 3, 48.1 labdhvānugraha ācāryāt tena saṃdarśitāgamaḥ /
BhāgPur, 11, 7, 72.1 taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam /
BhāgPur, 11, 9, 29.1 labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
BhāgPur, 11, 18, 23.2 viraktaḥ kṣudrakāmebhyo labdhvātmani sukhaṃ mahat //
BhāgPur, 11, 18, 33.1 alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit /
BhāgPur, 11, 18, 33.2 labdhvā na hṛṣyed dhṛtimān ubhayaṃ daivatantritam //
Bhāratamañjarī
BhāMañj, 5, 57.1 arjuno 'pi hariṃ labdhvā vacasā tyaktasaṃgaram /
BhāMañj, 5, 74.2 labdhvā mahatpadaṃ mūrkhāḥ sevante nāśamātmanaḥ //
Garuḍapurāṇa
GarPur, 1, 147, 51.1 alpo 'pi doṣo duṣṭyāderlabdhvānyatamato balam /
Hitopadeśa
Hitop, 2, 41.2 svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apy asthikaṃ śvā labdhvā paritoṣam eti na bhavet tasya kṣudhaḥ śāntaye /
Hitop, 2, 154.4 majjann api payorāśau labdhvā sarpāvalambanam /
Hitop, 4, 135.1 abhiyoktā balī yasmād alabdhvā na nivartate /
Kathāsaritsāgara
KSS, 1, 4, 63.2 mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan //
KSS, 1, 4, 108.1 cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ /
KSS, 1, 5, 108.2 labdhvāvakāśas tatrābhūcchakaṭālaś cireṇa saḥ //
KSS, 1, 6, 82.1 iti devīvaraṃ labdhvā samprāptā divyatā mayā /
KSS, 2, 5, 149.1 yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ /
KSS, 3, 4, 242.2 na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet //
KSS, 3, 5, 40.2 prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat //
KSS, 3, 5, 85.2 avadhīd vadhakāṃstāṃśca labdhvā saha rumaṇvatā //
KSS, 4, 1, 96.1 rājaputro 'tha samprāptarājyo labdhvā guṇārjitām /
KSS, 5, 2, 109.1 tacchrutvā nāma labdhvā ca kapālasphoṭa ityadaḥ /
KSS, 5, 3, 248.1 devadatto 'pi tat khaḍgaṃ sa labdhvāpyavadhīnna tam /
Rasaratnasamuccaya
RRS, 6, 10.3 hastamastakayogena varaṃ labdhvā susādhayet //
Rasaratnākara
RRĀ, V.kh., 1, 22.1 hastamastakayogena varaṃ labdhvā susādhayet /
RRĀ, V.kh., 11, 30.3 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //
Rasārṇava
RArṇ, 1, 58.2 labdhvātra rasakarmāṇi nāhaṃkāraṃ samācaret //
RArṇ, 1, 59.1 anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
Skandapurāṇa
SkPur, 4, 1.2 prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame /
SkPur, 5, 45.1 tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ /
SkPur, 12, 62.1 iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam /
SkPur, 15, 12.2 tataḥ sā taṃ varaṃ labdhvā kāmapatnī śubhānanā /
SkPur, 16, 1.2 varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ /
SkPur, 20, 3.2 rudreṇa samatāṃ labdhvā mahāgaṇapatirbabhau //
Spandakārikā
SpandaKār, Caturtho niḥṣyandaḥ, 2.1 labdhvāpyalabhyam etajjñānadhanaṃ hṛdguhāntakṛtanihiteḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Śukasaptati
Śusa, 3, 2.6 labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 98.1 mahābalaprasādena labdhvā puṇyam anantakam /
GokPurS, 3, 7.1 tam anviṣyan na labdhvaiva krodhād utpāṭya taṃ girim /
GokPurS, 3, 20.1 garuḍo'pi varaṃ labdhvā tapasārādhya śaṃkaram /
GokPurS, 6, 65.1 varaṃ labdhvā maheśāt tu śatrūn jitvā svakāṃ purīm /
GokPurS, 7, 65.2 labdhvā tasmād rudradaṇḍaṃ vasiṣṭhaṃ punar abhyagāt //
GokPurS, 8, 7.2 tapasā śivam ārādhya varaṃ labdhvānyadurlabham //
GokPurS, 8, 29.1 sa jñānaṃ sulabhaṃ labdhvā viṣṇusāyujyam āpnuyāt /
GokPurS, 9, 81.1 rāvaṇādyā varaṃ labdhvā aiśvaryabaladarpitāḥ /
GokPurS, 9, 86.1 labdhvā vaiśravaṇaḥ paścād adhyuvāsālakāṃ purīṃ /
GokPurS, 10, 48.2 iti labdhvā varaṃ so 'pi prahlādaḥ svapuraṃ yayau //
GokPurS, 11, 26.1 prasannīkṛtya deveśaṃ varaṃ labdhvā maheśvarāt /
GokPurS, 11, 80.1 evaṃ labdhvā varaṃ jahnuḥ koṭitīrthodake nṛpa /
Haribhaktivilāsa
HBhVil, 1, 30.1 tathā coktam ekādaśaskandhe labdhvā sudurlabham idaṃ bahusambhavānte mānuṣyam arthadam anityam apīha dhīraḥ /
HBhVil, 3, 3.1 labdhvā mantraṃ tu yo nityaṃ nārcayen mantradevatām /
Kokilasaṃdeśa
KokSam, 2, 15.2 labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam //
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 5.0 kiṃviśiṣṭāḥ kṛpaṇāḥ samudraṃ prāpya ratnākaraṃ labdhvā varāṭikālābhasaṃtuṣṭāḥ kapardikālābhena saṃtuṣṭiṃ prāptaḥ daridrabhāvāditi bhāvaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 27.1 durbhikṣādāgataḥ kaścinnaro labdhvā subhojanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 39.1 tataḥ prahṛṣṭo bhagavān vedāṃllabdhvā pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 24.1 tallabdhvā madamātsaryaṃ yo vai tyajati mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 1.2 sa dānavo varaṃ labdhvā jagāma svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 50, 34.1 yaḥ kanyārthaṃ tato labdhvā bhikṣate caiva taddhanam /
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //
SkPur (Rkh), Revākhaṇḍa, 218, 26.1 kārtavīryo jayaṃ labdhvā saṃkhye hatvā dvijottamam /
Sātvatatantra
SātT, 4, 22.1 labdhvā tāṃ nirguṇāṃ bhaktiṃ muktiṃ cāpi na manyate /
SātT, 4, 33.2 sadguror upadeśena labdhvā satsaṅgam ādṛtaḥ //
SātT, 4, 37.2 evaṃ premamayīṃ labdhvā bhittvā saṃsāram ātmanaḥ //
SātT, 4, 38.2 labdhvāpi bhaktā bhagavadrūpaśīlaguṇakriyāḥ //
SātT, 9, 24.2 ahaṃ ca tān varāṃl labdhvā kṛtārtho 'smi dvijarṣabha //