Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1022
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā / (1.2) Par.?
vana eva vasec chāntas tṛtīyaṃ bhāgam āyuṣaḥ // (1.3) Par.?
kandamūlaphalair vanyair medhyair vṛttiṃ prakalpayet / (2.1) Par.?
vasīta valkalaṃ vāsas tṛṇaparṇājināni vā // (2.2) Par.?
keśaromanakhaśmaśrumalāni bibhṛyād dataḥ / (3.1) Par.?
na dhāved apsu majjeta trikālaṃ sthaṇḍileśayaḥ // (3.2) Par.?
grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale / (4.1) Par.?
ākaṇṭhamagnaḥ śiśira evaṃ vṛttas tapaś caret // (4.2) Par.?
agnipakvaṃ samaśnīyāt kālapakvam athāpi vā / (5.1) Par.?
ulūkhalāśmakuṭṭo vā dantolūkhala eva vā // (5.2) Par.?
svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam / (6.1) Par.?
deśakālabalābhijño nādadītānyadāhṛtam // (6.2) Par.?
vanyaiś carupuroḍāśair nirvapet kālacoditān / (7.1) Par.?
na tu śrautena paśunā māṃ yajeta vanāśramī // (7.2) Par.?
agnihotraṃ ca darśaś ca paurṇamāsaś ca pūrvavat / (8.1) Par.?
cāturmāsyāni ca muner āmnātāni ca naigamaiḥ // (8.2) Par.?
evaṃ cīrṇena tapasā munir dhamanisaṃtataḥ / (9.1) Par.?
māṃ tapomayam ārādhya ṛṣilokād upaiti mām // (9.2) Par.?
yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat / (10.1) Par.?
kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ // (10.2) Par.?
yadāsau niyame 'kalpo jarayā jātavepathuḥ / (11.1) Par.?
ātmany agnīn samāropya maccitto 'gniṃ samāviśet // (11.2) Par.?
yadā karmavipākeṣu lokeṣu nirayātmasu / (12.1) Par.?
virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ // (12.2) Par.?
iṣṭvā yathopadeśaṃ māṃ dattvā sarvasvam ṛtvije / (13.1) Par.?
agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet // (13.2) Par.?
viprasya vai saṃnyasato devā dārādirūpiṇaḥ / (14.1) Par.?
vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param // (14.2) Par.?
bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param / (15.1) Par.?
tyaktaṃ na daṇḍapātrābhyām anyat kiṃcid anāpadi // (15.2) Par.?
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam / (16.1) Par.?
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret // (16.2) Par.?
maunānīhānilāyāmā daṇḍā vāgdehacetasām / (17.1) Par.?
na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ // (17.2) Par.?
bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret / (18.1) Par.?
saptāgārān asaṃkᄆptāṃs tuṣyel labdhena tāvatā // (18.2) Par.?
bahir jalāśayaṃ gatvā tatropaspṛśya vāgyataḥ / (19.1) Par.?
vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam // (19.2) Par.?
ekaś caren mahīm etāṃ niḥsaṅgaḥ saṃyatendriyaḥ / (20.1) Par.?
ātmakrīḍa ātmarata ātmavān samadarśanaḥ // (20.2) Par.?
viviktakṣemaśaraṇo madbhāvavimalāśayaḥ / (21.1) Par.?
ātmānaṃ cintayed ekam abhedena mayā muniḥ // (21.2) Par.?
anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā / (22.1) Par.?
bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ // (22.2) Par.?
tasmān niyamya ṣaḍvargaṃ madbhāvena caren muniḥ / (23.1) Par.?
viraktaḥ kṣudrakāmebhyo labdhvātmani sukhaṃ mahat // (23.2) Par.?
puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃś caret / (24.1) Par.?
puṇyadeśasaricchailavanāśramavatīṃ mahīm // (24.2) Par.?
vānaprasthāśramapadeṣv abhīkṣṇaṃ bhaikṣyam ācaret / (25.1) Par.?
saṃsidhyaty āśv asaṃmohaḥ śuddhasattvaḥ śilāndhasā // (25.2) Par.?
naitadvastutayā paśyeddṛśyamānaṃ vinaśyati / (26.1) Par.?
asaktacitto viramed ihāmutracikīrṣitāt // (26.2) Par.?
yad etad ātmani jagan manovākprāṇasaṃhatam / (27.1) Par.?
sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret // (27.2) Par.?
jñānaniṣṭho virakto vā madbhakto vānapekṣakaḥ / (28.1) Par.?
saliṅgān āśramāṃs tyaktvā cared avidhigocaraḥ // (28.2) Par.?
budho bālakavat krīḍet kuśalo jaḍavac caret / (29.1) Par.?
vaded unmattavad vidvān gocaryāṃ naigamaś caret // (29.2) Par.?
vedavādarato na syān na pāṣaṇḍī na haitukaḥ / (30.1) Par.?
śuṣkavādavivāde na kaṃcit pakṣaṃ samāśrayet // (30.2) Par.?
nodvijeta janād dhīro janaṃ codvejayen na tu / (31.1) Par.?
ativādāṃs titikṣeta nāvamanyeta kaṃcana / (31.2) Par.?
deham uddiśya paśuvad vairaṃ kuryān na kenacit // (31.3) Par.?
eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ / (32.1) Par.?
yathendur udapātreṣu bhūtāny ekātmakāni ca // (32.2) Par.?
alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit / (33.1) Par.?
labdhvā na hṛṣyed dhṛtimān ubhayaṃ daivatantritam // (33.2) Par.?
āhārārthaṃ samīheta yuktaṃ tatprāṇadhāraṇam / (34.1) Par.?
tattvaṃ vimṛśyate tena tad vijñāya vimucyate // (34.2) Par.?
yadṛcchayopapannānnam adyāc chreṣṭham utāparam / (35.1) Par.?
tathā vāsas tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ // (35.2) Par.?
śaucam ācamanaṃ snānaṃ na tu codanayā caret / (36.1) Par.?
anyāṃś ca niyamāñ jñānī yathāhaṃ līlayeśvaraḥ // (36.2) Par.?
na hi tasya vikalpākhyā yā ca madvīkṣayā hatā / (37.1) Par.?
ādehāntāt kvacit khyātis tataḥ sampadyate mayā // (37.2) Par.?
duḥkhodarkeṣu kāmeṣu jātanirveda ātmavān / (38.1) Par.?
ajjñāsitamaddharmo muniṃ gurum upavrajet // (38.2) Par.?
tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ / (39.1) Par.?
yāvad brahma vijānīyān mām eva gurum ādṛtaḥ // (39.2) Par.?
yas tv asaṃyataṣaḍvargaḥ pracaṇḍendriyasārathiḥ / (40.1) Par.?
jñānavairāgyarahitas tridaṇḍam upajīvati // (40.2) Par.?
surān ātmānam ātmasthaṃ nihnute māṃ ca dharmahā / (41.1) Par.?
avipakvakaṣāyo 'smād amuṣmāc ca vihīyate // (41.2) Par.?
bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ / (42.1) Par.?
gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam // (42.2) Par.?
brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam / (43.1) Par.?
gṛhasthasyāpy ṛtau gantuḥ sarveṣāṃ madupāsanam // (43.2) Par.?
iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk / (44.1) Par.?
sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām // (44.2) Par.?
bhaktyoddhavānapāyinyā sarvalokamaheśvaram / (45.1) Par.?
sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ // (45.2) Par.?
iti svadharmanirṇiktasattvo nirjñātamadgatiḥ / (46.1) Par.?
jñānavijñānasampanno nacirāt samupaiti mām // (46.2) Par.?
varṇāśramavatāṃ dharma eṣa ācāralakṣaṇaḥ / (47.1) Par.?
sa eva madbhaktiyuto niḥśreyasakaraḥ paraḥ // (47.2) Par.?
etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām / (48.1) Par.?
yathā svadharmasaṃyukto bhakto māṃ samiyāt param // (48.2) Par.?
Duration=0.50880098342896 secs.